तिङन्तावली धूम

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमधूमायते धूमायेते धूमायन्ते
मध्यमधूमायसे धूमायेथे धूमायध्वे
उत्तमधूमाये धूमायावहे धूमायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअधूमायत अधूमायेताम् अधूमायन्त
मध्यमअधूमायथाः अधूमायेथाम् अधूमायध्वम्
उत्तमअधूमाये अधूमायावहि अधूमायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमधूमायेत धूमायेयाताम् धूमायेरन्
मध्यमधूमायेथाः धूमायेयाथाम् धूमायेध्वम्
उत्तमधूमायेय धूमायेवहि धूमायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमधूमायताम् धूमायेताम् धूमायन्ताम्
मध्यमधूमायस्व धूमायेथाम् धूमायध्वम्
उत्तमधूमायै धूमायावहै धूमायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधूमायिष्यति धूमायिष्यतः धूमायिष्यन्ति
मध्यमधूमायिष्यसि धूमायिष्यथः धूमायिष्यथ
उत्तमधूमायिष्यामि धूमायिष्यावः धूमायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधूमायिष्यते धूमायिष्येते धूमायिष्यन्ते
मध्यमधूमायिष्यसे धूमायिष्येथे धूमायिष्यध्वे
उत्तमधूमायिष्ये धूमायिष्यावहे धूमायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधूमायिता धूमायितारौ धूमायितारः
मध्यमधूमायितासि धूमायितास्थः धूमायितास्थ
उत्तमधूमायितास्मि धूमायितास्वः धूमायितास्मः

कृदन्त

क्त
धूमित m. n. धूमिता f.

क्तवतु
धूमितवत् m. n. धूमितवती f.

शानच्
धूमायमान m. n. धूमायमाना f.

लुडादेश पर
धूमायिष्यत् m. n. धूमायिष्यन्ती f.

लुडादेश आत्म
धूमायिष्यमाण m. n. धूमायिष्यमाणा f.

तव्य
धूमायितव्य m. n. धूमायितव्या f.

अव्यय

तुमुन्
धूमायितुम्

क्त्वा
धूमायित्वा

लिट्
धूमायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria