तिङन्तावली
धूम
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धूमायते
धूमायेते
धूमायन्ते
मध्यम
धूमायसे
धूमायेथे
धूमायध्वे
उत्तम
धूमाये
धूमायावहे
धूमायामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अधूमायत
अधूमायेताम्
अधूमायन्त
मध्यम
अधूमायथाः
अधूमायेथाम्
अधूमायध्वम्
उत्तम
अधूमाये
अधूमायावहि
अधूमायामहि
विधिलिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धूमायेत
धूमायेयाताम्
धूमायेरन्
मध्यम
धूमायेथाः
धूमायेयाथाम्
धूमायेध्वम्
उत्तम
धूमायेय
धूमायेवहि
धूमायेमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धूमायताम्
धूमायेताम्
धूमायन्ताम्
मध्यम
धूमायस्व
धूमायेथाम्
धूमायध्वम्
उत्तम
धूमायै
धूमायावहै
धूमायामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धूमायिष्यति
धूमायिष्यतः
धूमायिष्यन्ति
मध्यम
धूमायिष्यसि
धूमायिष्यथः
धूमायिष्यथ
उत्तम
धूमायिष्यामि
धूमायिष्यावः
धूमायिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धूमायिष्यते
धूमायिष्येते
धूमायिष्यन्ते
मध्यम
धूमायिष्यसे
धूमायिष्येथे
धूमायिष्यध्वे
उत्तम
धूमायिष्ये
धूमायिष्यावहे
धूमायिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धूमायिता
धूमायितारौ
धूमायितारः
मध्यम
धूमायितासि
धूमायितास्थः
धूमायितास्थ
उत्तम
धूमायितास्मि
धूमायितास्वः
धूमायितास्मः
कृदन्त
क्त
धूमित
m.
n.
धूमिता
f.
क्तवतु
धूमितवत्
m.
n.
धूमितवती
f.
शानच्
धूमायमान
m.
n.
धूमायमाना
f.
लुडादेश पर
धूमायिष्यत्
m.
n.
धूमायिष्यन्ती
f.
लुडादेश आत्म
धूमायिष्यमाण
m.
n.
धूमायिष्यमाणा
f.
तव्य
धूमायितव्य
m.
n.
धूमायितव्या
f.
अव्यय
तुमुन्
धूमायितुम्
क्त्वा
धूमायित्वा
लिट्
धूमायाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023