सुबन्तावली ?धूमायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधूमायिष्यन्ती धूमायिष्यन्त्यौ धूमायिष्यन्त्यः
सम्बोधनम्धूमायिष्यन्ति धूमायिष्यन्त्यौ धूमायिष्यन्त्यः
द्वितीयाधूमायिष्यन्तीम् धूमायिष्यन्त्यौ धूमायिष्यन्तीः
तृतीयाधूमायिष्यन्त्या धूमायिष्यन्तीभ्याम् धूमायिष्यन्तीभिः
चतुर्थीधूमायिष्यन्त्यै धूमायिष्यन्तीभ्याम् धूमायिष्यन्तीभ्यः
पञ्चमीधूमायिष्यन्त्याः धूमायिष्यन्तीभ्याम् धूमायिष्यन्तीभ्यः
षष्ठीधूमायिष्यन्त्याः धूमायिष्यन्त्योः धूमायिष्यन्तीनाम्
सप्तमीधूमायिष्यन्त्याम् धूमायिष्यन्त्योः धूमायिष्यन्तीषु

समास धूमायिष्यन्ति धूमायिष्यन्ती

अव्यय ॰धूमायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria