Conjugation tables of dhūma

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstdhūmāye dhūmāyāvahe dhūmāyāmahe
Seconddhūmāyase dhūmāyethe dhūmāyadhve
Thirddhūmāyate dhūmāyete dhūmāyante


Imperfect

MiddleSingularDualPlural
Firstadhūmāye adhūmāyāvahi adhūmāyāmahi
Secondadhūmāyathāḥ adhūmāyethām adhūmāyadhvam
Thirdadhūmāyata adhūmāyetām adhūmāyanta


Optative

MiddleSingularDualPlural
Firstdhūmāyeya dhūmāyevahi dhūmāyemahi
Seconddhūmāyethāḥ dhūmāyeyāthām dhūmāyedhvam
Thirddhūmāyeta dhūmāyeyātām dhūmāyeran


Imperative

MiddleSingularDualPlural
Firstdhūmāyai dhūmāyāvahai dhūmāyāmahai
Seconddhūmāyasva dhūmāyethām dhūmāyadhvam
Thirddhūmāyatām dhūmāyetām dhūmāyantām


Future

ActiveSingularDualPlural
Firstdhūmāyiṣyāmi dhūmāyiṣyāvaḥ dhūmāyiṣyāmaḥ
Seconddhūmāyiṣyasi dhūmāyiṣyathaḥ dhūmāyiṣyatha
Thirddhūmāyiṣyati dhūmāyiṣyataḥ dhūmāyiṣyanti


MiddleSingularDualPlural
Firstdhūmāyiṣye dhūmāyiṣyāvahe dhūmāyiṣyāmahe
Seconddhūmāyiṣyase dhūmāyiṣyethe dhūmāyiṣyadhve
Thirddhūmāyiṣyate dhūmāyiṣyete dhūmāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhūmāyitāsmi dhūmāyitāsvaḥ dhūmāyitāsmaḥ
Seconddhūmāyitāsi dhūmāyitāsthaḥ dhūmāyitāstha
Thirddhūmāyitā dhūmāyitārau dhūmāyitāraḥ

Participles

Past Passive Participle
dhūmita m. n. dhūmitā f.

Past Active Participle
dhūmitavat m. n. dhūmitavatī f.

Present Middle Participle
dhūmāyamāna m. n. dhūmāyamānā f.

Future Active Participle
dhūmāyiṣyat m. n. dhūmāyiṣyantī f.

Future Middle Participle
dhūmāyiṣyamāṇa m. n. dhūmāyiṣyamāṇā f.

Future Passive Participle
dhūmāyitavya m. n. dhūmāyitavyā f.

Indeclinable forms

Infinitive
dhūmāyitum

Absolutive
dhūmāyitvā

Periphrastic Perfect
dhūmāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria