तिङन्तावली दन्तुर

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदन्तुरयति दन्तुरयतः दन्तुरयन्ति
मध्यमदन्तुरयसि दन्तुरयथः दन्तुरयथ
उत्तमदन्तुरयामि दन्तुरयावः दन्तुरयामः


कर्मणिएकद्विबहु
प्रथमदन्तुर्यते दन्तुर्येते दन्तुर्यन्ते
मध्यमदन्तुर्यसे दन्तुर्येथे दन्तुर्यध्वे
उत्तमदन्तुर्ये दन्तुर्यावहे दन्तुर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदन्तुरयत् अदन्तुरयताम् अदन्तुरयन्
मध्यमअदन्तुरयः अदन्तुरयतम् अदन्तुरयत
उत्तमअदन्तुरयम् अदन्तुरयाव अदन्तुरयाम


कर्मणिएकद्विबहु
प्रथमअदन्तुर्यत अदन्तुर्येताम् अदन्तुर्यन्त
मध्यमअदन्तुर्यथाः अदन्तुर्येथाम् अदन्तुर्यध्वम्
उत्तमअदन्तुर्ये अदन्तुर्यावहि अदन्तुर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदन्तुरयेत् दन्तुरयेताम् दन्तुरयेयुः
मध्यमदन्तुरयेः दन्तुरयेतम् दन्तुरयेत
उत्तमदन्तुरयेयम् दन्तुरयेव दन्तुरयेम


कर्मणिएकद्विबहु
प्रथमदन्तुर्येत दन्तुर्येयाताम् दन्तुर्येरन्
मध्यमदन्तुर्येथाः दन्तुर्येयाथाम् दन्तुर्येध्वम्
उत्तमदन्तुर्येय दन्तुर्येवहि दन्तुर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदन्तुरयतु दन्तुरयताम् दन्तुरयन्तु
मध्यमदन्तुरय दन्तुरयतम् दन्तुरयत
उत्तमदन्तुरयाणि दन्तुरयाव दन्तुरयाम


कर्मणिएकद्विबहु
प्रथमदन्तुर्यताम् दन्तुर्येताम् दन्तुर्यन्ताम्
मध्यमदन्तुर्यस्व दन्तुर्येथाम् दन्तुर्यध्वम्
उत्तमदन्तुर्यै दन्तुर्यावहै दन्तुर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदन्तुरयिष्यति दन्तुरयिष्यतः दन्तुरयिष्यन्ति
मध्यमदन्तुरयिष्यसि दन्तुरयिष्यथः दन्तुरयिष्यथ
उत्तमदन्तुरयिष्यामि दन्तुरयिष्यावः दन्तुरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदन्तुरयिष्यते दन्तुरयिष्येते दन्तुरयिष्यन्ते
मध्यमदन्तुरयिष्यसे दन्तुरयिष्येथे दन्तुरयिष्यध्वे
उत्तमदन्तुरयिष्ये दन्तुरयिष्यावहे दन्तुरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदन्तुरयिता दन्तुरयितारौ दन्तुरयितारः
मध्यमदन्तुरयितासि दन्तुरयितास्थः दन्तुरयितास्थ
उत्तमदन्तुरयितास्मि दन्तुरयितास्वः दन्तुरयितास्मः

कृदन्त

क्त
दन्तुरित m. n. दन्तुरिता f.

क्तवतु
दन्तुरितवत् m. n. दन्तुरितवती f.

शतृ
दन्तुरयत् m. n. दन्तुरयन्ती f.

शानच् कर्मणि
दन्तुर्यमाण m. n. दन्तुर्यमाणा f.

लुडादेश पर
दन्तुरयिष्यत् m. n. दन्तुरयिष्यन्ती f.

लुडादेश आत्म
दन्तुरयिष्यमाण m. n. दन्तुरयिष्यमाणा f.

तव्य
दन्तुरयितव्य m. n. दन्तुरयितव्या f.

यत्
दन्तुर्य m. n. दन्तुर्या f.

अनीयर्
दन्तोरणीय m. n. दन्तोरणीया f.

अव्यय

तुमुन्
दन्तुरयितुम्

क्त्वा
दन्तुरयित्वा

लिट्
दन्तुरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria