सुबन्तावली ?दन्तुरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादन्तुरयिष्यन्ती दन्तुरयिष्यन्त्यौ दन्तुरयिष्यन्त्यः
सम्बोधनम्दन्तुरयिष्यन्ति दन्तुरयिष्यन्त्यौ दन्तुरयिष्यन्त्यः
द्वितीयादन्तुरयिष्यन्तीम् दन्तुरयिष्यन्त्यौ दन्तुरयिष्यन्तीः
तृतीयादन्तुरयिष्यन्त्या दन्तुरयिष्यन्तीभ्याम् दन्तुरयिष्यन्तीभिः
चतुर्थीदन्तुरयिष्यन्त्यै दन्तुरयिष्यन्तीभ्याम् दन्तुरयिष्यन्तीभ्यः
पञ्चमीदन्तुरयिष्यन्त्याः दन्तुरयिष्यन्तीभ्याम् दन्तुरयिष्यन्तीभ्यः
षष्ठीदन्तुरयिष्यन्त्याः दन्तुरयिष्यन्त्योः दन्तुरयिष्यन्तीनाम्
सप्तमीदन्तुरयिष्यन्त्याम् दन्तुरयिष्यन्त्योः दन्तुरयिष्यन्तीषु

समास दन्तुरयिष्यन्ति दन्तुरयिष्यन्ती

अव्यय ॰दन्तुरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria