सुबन्तावली ?दाहयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादाहयिष्यन्ती दाहयिष्यन्त्यौ दाहयिष्यन्त्यः
सम्बोधनम्दाहयिष्यन्ति दाहयिष्यन्त्यौ दाहयिष्यन्त्यः
द्वितीयादाहयिष्यन्तीम् दाहयिष्यन्त्यौ दाहयिष्यन्तीः
तृतीयादाहयिष्यन्त्या दाहयिष्यन्तीभ्याम् दाहयिष्यन्तीभिः
चतुर्थीदाहयिष्यन्त्यै दाहयिष्यन्तीभ्याम् दाहयिष्यन्तीभ्यः
पञ्चमीदाहयिष्यन्त्याः दाहयिष्यन्तीभ्याम् दाहयिष्यन्तीभ्यः
षष्ठीदाहयिष्यन्त्याः दाहयिष्यन्त्योः दाहयिष्यन्तीनाम्
सप्तमीदाहयिष्यन्त्याम् दाहयिष्यन्त्योः दाहयिष्यन्तीषु

समास दाहयिष्यन्ति दाहयिष्यन्ती

अव्यय ॰दाहयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria