तिङन्तावली च्युत्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमच्योतति च्योततः च्योतन्ति
मध्यमच्योतसि च्योतथः च्योतथ
उत्तमच्योतामि च्योतावः च्योतामः


आत्मनेपदेएकद्विबहु
प्रथमच्योतते च्योतेते च्योतन्ते
मध्यमच्योतसे च्योतेथे च्योतध्वे
उत्तमच्योते च्योतावहे च्योतामहे


कर्मणिएकद्विबहु
प्रथमच्युत्यते च्युत्येते च्युत्यन्ते
मध्यमच्युत्यसे च्युत्येथे च्युत्यध्वे
उत्तमच्युत्ये च्युत्यावहे च्युत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्योतत् अच्योतताम् अच्योतन्
मध्यमअच्योतः अच्योततम् अच्योतत
उत्तमअच्योतम् अच्योताव अच्योताम


आत्मनेपदेएकद्विबहु
प्रथमअच्योतत अच्योतेताम् अच्योतन्त
मध्यमअच्योतथाः अच्योतेथाम् अच्योतध्वम्
उत्तमअच्योते अच्योतावहि अच्योतामहि


कर्मणिएकद्विबहु
प्रथमअच्युत्यत अच्युत्येताम् अच्युत्यन्त
मध्यमअच्युत्यथाः अच्युत्येथाम् अच्युत्यध्वम्
उत्तमअच्युत्ये अच्युत्यावहि अच्युत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमच्योतेत् च्योतेताम् च्योतेयुः
मध्यमच्योतेः च्योतेतम् च्योतेत
उत्तमच्योतेयम् च्योतेव च्योतेम


आत्मनेपदेएकद्विबहु
प्रथमच्योतेत च्योतेयाताम् च्योतेरन्
मध्यमच्योतेथाः च्योतेयाथाम् च्योतेध्वम्
उत्तमच्योतेय च्योतेवहि च्योतेमहि


कर्मणिएकद्विबहु
प्रथमच्युत्येत च्युत्येयाताम् च्युत्येरन्
मध्यमच्युत्येथाः च्युत्येयाथाम् च्युत्येध्वम्
उत्तमच्युत्येय च्युत्येवहि च्युत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमच्योततु च्योतताम् च्योतन्तु
मध्यमच्योत च्योततम् च्योतत
उत्तमच्योतानि च्योताव च्योताम


आत्मनेपदेएकद्विबहु
प्रथमच्योतताम् च्योतेताम् च्योतन्ताम्
मध्यमच्योतस्व च्योतेथाम् च्योतध्वम्
उत्तमच्योतै च्योतावहै च्योतामहै


कर्मणिएकद्विबहु
प्रथमच्युत्यताम् च्युत्येताम् च्युत्यन्ताम्
मध्यमच्युत्यस्व च्युत्येथाम् च्युत्यध्वम्
उत्तमच्युत्यै च्युत्यावहै च्युत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमच्योतिष्यति च्योतिष्यतः च्योतिष्यन्ति
मध्यमच्योतिष्यसि च्योतिष्यथः च्योतिष्यथ
उत्तमच्योतिष्यामि च्योतिष्यावः च्योतिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमच्योतिष्यते च्योतिष्येते च्योतिष्यन्ते
मध्यमच्योतिष्यसे च्योतिष्येथे च्योतिष्यध्वे
उत्तमच्योतिष्ये च्योतिष्यावहे च्योतिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमच्योतिता च्योतितारौ च्योतितारः
मध्यमच्योतितासि च्योतितास्थः च्योतितास्थ
उत्तमच्योतितास्मि च्योतितास्वः च्योतितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुच्योत चुच्युततुः चुच्युतुः
मध्यमचुच्योतिथ चुच्युतथुः चुच्युत
उत्तमचुच्योत चुच्युतिव चुच्युतिम


आत्मनेपदेएकद्विबहु
प्रथमचुच्युते चुच्युताते चुच्युतिरे
मध्यमचुच्युतिषे चुच्युताथे चुच्युतिध्वे
उत्तमचुच्युते चुच्युतिवहे चुच्युतिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमच्युत्यात् च्युत्यास्ताम् च्युत्यासुः
मध्यमच्युत्याः च्युत्यास्तम् च्युत्यास्त
उत्तमच्युत्यासम् च्युत्यास्व च्युत्यास्म

कृदन्त

क्त
च्युत्त m. n. च्युत्ता f.

क्तवतु
च्युत्तवत् m. n. च्युत्तवती f.

शतृ
च्योतत् m. n. च्योतन्ती f.

शानच्
च्योतमान m. n. च्योतमाना f.

शानच् कर्मणि
च्युत्यमान m. n. च्युत्यमाना f.

लुडादेश पर
च्योतिष्यत् m. n. च्योतिष्यन्ती f.

लुडादेश आत्म
च्योतिष्यमाण m. n. च्योतिष्यमाणा f.

तव्य
च्योतितव्य m. n. च्योतितव्या f.

यत्
च्योत्य m. n. च्योत्या f.

अनीयर्
च्योतनीय m. n. च्योतनीया f.

लिडादेश पर
चुच्युत्वस् m. n. चुच्युतुषी f.

लिडादेश आत्म
चुच्युतान m. n. चुच्युताना f.

अव्यय

तुमुन्
च्योतितुम्

क्त्वा
च्युत्त्वा

ल्यप्
॰च्युत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria