सुबन्तावली ?च्योतिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाच्योतिष्यन्ती च्योतिष्यन्त्यौ च्योतिष्यन्त्यः
सम्बोधनम्च्योतिष्यन्ति च्योतिष्यन्त्यौ च्योतिष्यन्त्यः
द्वितीयाच्योतिष्यन्तीम् च्योतिष्यन्त्यौ च्योतिष्यन्तीः
तृतीयाच्योतिष्यन्त्या च्योतिष्यन्तीभ्याम् च्योतिष्यन्तीभिः
चतुर्थीच्योतिष्यन्त्यै च्योतिष्यन्तीभ्याम् च्योतिष्यन्तीभ्यः
पञ्चमीच्योतिष्यन्त्याः च्योतिष्यन्तीभ्याम् च्योतिष्यन्तीभ्यः
षष्ठीच्योतिष्यन्त्याः च्योतिष्यन्त्योः च्योतिष्यन्तीनाम्
सप्तमीच्योतिष्यन्त्याम् च्योतिष्यन्त्योः च्योतिष्यन्तीषु

समास च्योतिष्यन्ति च्योतिष्यन्ती

अव्यय ॰च्योतिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria