तिङन्तावली छृद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमछर्दति छर्दतः छर्दन्ति
मध्यमछर्दसि छर्दथः छर्दथ
उत्तमछर्दामि छर्दावः छर्दामः


कर्मणिएकद्विबहु
प्रथमछृद्यते छृद्येते छृद्यन्ते
मध्यमछृद्यसे छृद्येथे छृद्यध्वे
उत्तमछृद्ये छृद्यावहे छृद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्छर्दत् अच्छर्दताम् अच्छर्दन्
मध्यमअच्छर्दः अच्छर्दतम् अच्छर्दत
उत्तमअच्छर्दम् अच्छर्दाव अच्छर्दाम


कर्मणिएकद्विबहु
प्रथमअच्छृद्यत अच्छृद्येताम् अच्छृद्यन्त
मध्यमअच्छृद्यथाः अच्छृद्येथाम् अच्छृद्यध्वम्
उत्तमअच्छृद्ये अच्छृद्यावहि अच्छृद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमछर्देत् छर्देताम् छर्देयुः
मध्यमछर्देः छर्देतम् छर्देत
उत्तमछर्देयम् छर्देव छर्देम


कर्मणिएकद्विबहु
प्रथमछृद्येत छृद्येयाताम् छृद्येरन्
मध्यमछृद्येथाः छृद्येयाथाम् छृद्येध्वम्
उत्तमछृद्येय छृद्येवहि छृद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमछर्दतु छर्दताम् छर्दन्तु
मध्यमछर्द छर्दतम् छर्दत
उत्तमछर्दानि छर्दाव छर्दाम


कर्मणिएकद्विबहु
प्रथमछृद्यताम् छृद्येताम् छृद्यन्ताम्
मध्यमछृद्यस्व छृद्येथाम् छृद्यध्वम्
उत्तमछृद्यै छृद्यावहै छृद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमछर्दिष्यति छर्त्स्यति छर्दिष्यतः छर्त्स्यतः छर्दिष्यन्ति छर्त्स्यन्ति
मध्यमछर्दिष्यसि छर्त्स्यसि छर्दिष्यथः छर्त्स्यथः छर्दिष्यथ छर्त्स्यथ
उत्तमछर्दिष्यामि छर्त्स्यामि छर्दिष्यावः छर्त्स्यावः छर्दिष्यामः छर्त्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमछर्दिता छर्त्ता छर्दितारौ छर्त्तारौ छर्दितारः छर्त्तारः
मध्यमछर्दितासि छर्त्तासि छर्दितास्थः छर्त्तास्थः छर्दितास्थ छर्त्तास्थ
उत्तमछर्दितास्मि छर्त्तास्मि छर्दितास्वः छर्त्तास्वः छर्दितास्मः छर्त्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचच्छर्द चच्छृदतुः चच्छृदुः
मध्यमचच्छर्दिथ चच्छृदथुः चच्छृद
उत्तमचच्छर्द चच्छृदिव चच्छृदिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमछृद्यात् छृद्यास्ताम् छृद्यासुः
मध्यमछृद्याः छृद्यास्तम् छृद्यास्त
उत्तमछृद्यासम् छृद्यास्व छृद्यास्म

कृदन्त

क्त
छृण्ण m. n. छृण्णा f.

क्तवतु
छृण्णवत् m. n. छृण्णवती f.

शतृ
छर्दत् m. n. छर्दन्ती f.

शानच् कर्मणि
छृद्यमान m. n. छृद्यमाना f.

लुडादेश पर
छर्त्स्यत् m. n. छर्त्स्यन्ती f.

लुडादेश पर
छर्दिष्यत् m. n. छर्दिष्यन्ती f.

तव्य
छर्त्तव्य m. n. छर्त्तव्या f.

तव्य
छर्दितव्य m. n. छर्दितव्या f.

यत्
छृद्य m. n. छृद्या f.

अनीयर्
छर्दनीय m. n. छर्दनीया f.

लिडादेश पर
चच्छृद्वस् m. n. चच्छृदुषी f.

अव्यय

तुमुन्
छर्दितुम्

तुमुन्
छर्त्तुम्

क्त्वा
छृत्त्वा

ल्यप्
॰छृद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमछर्दयति छर्दयतः छर्दयन्ति
मध्यमछर्दयसि छर्दयथः छर्दयथ
उत्तमछर्दयामि छर्दयावः छर्दयामः


आत्मनेपदेएकद्विबहु
प्रथमछर्दयते छर्दयेते छर्दयन्ते
मध्यमछर्दयसे छर्दयेथे छर्दयध्वे
उत्तमछर्दये छर्दयावहे छर्दयामहे


कर्मणिएकद्विबहु
प्रथमछर्द्यते छर्द्येते छर्द्यन्ते
मध्यमछर्द्यसे छर्द्येथे छर्द्यध्वे
उत्तमछर्द्ये छर्द्यावहे छर्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्छर्दयत् अच्छर्दयताम् अच्छर्दयन्
मध्यमअच्छर्दयः अच्छर्दयतम् अच्छर्दयत
उत्तमअच्छर्दयम् अच्छर्दयाव अच्छर्दयाम


आत्मनेपदेएकद्विबहु
प्रथमअच्छर्दयत अच्छर्दयेताम् अच्छर्दयन्त
मध्यमअच्छर्दयथाः अच्छर्दयेथाम् अच्छर्दयध्वम्
उत्तमअच्छर्दये अच्छर्दयावहि अच्छर्दयामहि


कर्मणिएकद्विबहु
प्रथमअच्छर्द्यत अच्छर्द्येताम् अच्छर्द्यन्त
मध्यमअच्छर्द्यथाः अच्छर्द्येथाम् अच्छर्द्यध्वम्
उत्तमअच्छर्द्ये अच्छर्द्यावहि अच्छर्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमछर्दयेत् छर्दयेताम् छर्दयेयुः
मध्यमछर्दयेः छर्दयेतम् छर्दयेत
उत्तमछर्दयेयम् छर्दयेव छर्दयेम


आत्मनेपदेएकद्विबहु
प्रथमछर्दयेत छर्दयेयाताम् छर्दयेरन्
मध्यमछर्दयेथाः छर्दयेयाथाम् छर्दयेध्वम्
उत्तमछर्दयेय छर्दयेवहि छर्दयेमहि


कर्मणिएकद्विबहु
प्रथमछर्द्येत छर्द्येयाताम् छर्द्येरन्
मध्यमछर्द्येथाः छर्द्येयाथाम् छर्द्येध्वम्
उत्तमछर्द्येय छर्द्येवहि छर्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमछर्दयतु छर्दयताम् छर्दयन्तु
मध्यमछर्दय छर्दयतम् छर्दयत
उत्तमछर्दयानि छर्दयाव छर्दयाम


आत्मनेपदेएकद्विबहु
प्रथमछर्दयताम् छर्दयेताम् छर्दयन्ताम्
मध्यमछर्दयस्व छर्दयेथाम् छर्दयध्वम्
उत्तमछर्दयै छर्दयावहै छर्दयामहै


कर्मणिएकद्विबहु
प्रथमछर्द्यताम् छर्द्येताम् छर्द्यन्ताम्
मध्यमछर्द्यस्व छर्द्येथाम् छर्द्यध्वम्
उत्तमछर्द्यै छर्द्यावहै छर्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमछर्दयिष्यति छर्दयिष्यतः छर्दयिष्यन्ति
मध्यमछर्दयिष्यसि छर्दयिष्यथः छर्दयिष्यथ
उत्तमछर्दयिष्यामि छर्दयिष्यावः छर्दयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमछर्दयिष्यते छर्दयिष्येते छर्दयिष्यन्ते
मध्यमछर्दयिष्यसे छर्दयिष्येथे छर्दयिष्यध्वे
उत्तमछर्दयिष्ये छर्दयिष्यावहे छर्दयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमछर्दयिता छर्दयितारौ छर्दयितारः
मध्यमछर्दयितासि छर्दयितास्थः छर्दयितास्थ
उत्तमछर्दयितास्मि छर्दयितास्वः छर्दयितास्मः

कृदन्त

क्त
छर्दित m. n. छर्दिता f.

क्तवतु
छर्दितवत् m. n. छर्दितवती f.

शतृ
छर्दयत् m. n. छर्दयन्ती f.

शानच्
छर्दयमान m. n. छर्दयमाना f.

शानच् कर्मणि
छर्द्यमान m. n. छर्द्यमाना f.

लुडादेश पर
छर्दयिष्यत् m. n. छर्दयिष्यन्ती f.

लुडादेश आत्म
छर्दयिष्यमाण m. n. छर्दयिष्यमाणा f.

यत्
छर्द्य m. n. छर्द्या f.

अनीयर्
छर्दनीय m. n. छर्दनीया f.

तव्य
छर्दयितव्य m. n. छर्दयितव्या f.

अव्यय

तुमुन्
छर्दयितुम्

क्त्वा
छर्दयित्वा

ल्यप्
॰छर्द्य

लिट्
छर्दयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria