सुबन्तावली ?छर्दयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाछर्दयिष्यन्ती छर्दयिष्यन्त्यौ छर्दयिष्यन्त्यः
सम्बोधनम्छर्दयिष्यन्ति छर्दयिष्यन्त्यौ छर्दयिष्यन्त्यः
द्वितीयाछर्दयिष्यन्तीम् छर्दयिष्यन्त्यौ छर्दयिष्यन्तीः
तृतीयाछर्दयिष्यन्त्या छर्दयिष्यन्तीभ्याम् छर्दयिष्यन्तीभिः
चतुर्थीछर्दयिष्यन्त्यै छर्दयिष्यन्तीभ्याम् छर्दयिष्यन्तीभ्यः
पञ्चमीछर्दयिष्यन्त्याः छर्दयिष्यन्तीभ्याम् छर्दयिष्यन्तीभ्यः
षष्ठीछर्दयिष्यन्त्याः छर्दयिष्यन्त्योः छर्दयिष्यन्तीनाम्
सप्तमीछर्दयिष्यन्त्याम् छर्दयिष्यन्त्योः छर्दयिष्यन्तीषु

समास छर्दयिष्यन्ति छर्दयिष्यन्ती

अव्यय ॰छर्दयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria