Conjugation tables of brū

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbrūmi bravīmi brūvaḥ brūmaḥ
Secondbravīṣi brūthaḥ brūtha
Thirdbravīti brūtaḥ bruvanti


MiddleSingularDualPlural
Firstbruve brūvahe brūmahe
Secondbrūṣe bruvāthe brūdhve
Thirdbrūte bruvāte bruvate


Imperfect

ActiveSingularDualPlural
Firstabruvam abravam abrūva abrūma
Secondabravīḥ abrūtam abrūta
Thirdabravīt abrūtām abrūvan abruvan


MiddleSingularDualPlural
Firstabruvi abrūvahi abrūmahi
Secondabrūthāḥ abruvāthām abrūdhvam
Thirdabrūta abruvātām abruvata


Optative

ActiveSingularDualPlural
Firstbrūyām brūyāva brūyāma
Secondbrūyāḥ brūyātam brūyāta
Thirdbrūyāt bruyāt brūyātām brūyuḥ


MiddleSingularDualPlural
Firstbruvīya bruvīvahi bruvīmahi
Secondbruvīthāḥ bruvīyāthām bruvīdhvam
Thirdbruvīta bruvīyātām bruvīran


Imperative

ActiveSingularDualPlural
Firstbravāṇi bravāva bravāma
Secondbrūhi bravīhi brūtam brūta
Thirdbravītu brūtām bruvantu


MiddleSingularDualPlural
Firstbravai bravāvahai bravāmahai
Secondbrūṣva bruvāthām brūdhvam
Thirdbrūtām bruvātām bruvatām


Benedictive

ActiveSingularDualPlural
Firstbrūyāsam brūyāsva brūyāsma
Secondbrūyāḥ brūyāstam brūyāsta
Thirdbrūyāt brūyāstām brūyāsuḥ

Participles

Present Active Participle
bruvat m. n. bruvatī f.

Present Middle Participle
bruvāṇa m. n. bruvāṇā f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria