तिङन्तावली ब्रू

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमब्रवीति ब्रूतः ब्रुवन्ति
मध्यमब्रवीषि ब्रूथः ब्रूथ
उत्तमब्रूमि ब्रवीमि ब्रूवः ब्रूमः


आत्मनेपदेएकद्विबहु
प्रथमब्रूते ब्रुवाते ब्रुवते
मध्यमब्रूषे ब्रुवाथे ब्रूध्वे
उत्तमब्रुवे ब्रूवहे ब्रूमहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअब्रवीत् अब्रूताम् अब्रूवन् अब्रुवन्
मध्यमअब्रवीः अब्रूतम् अब्रूत
उत्तमअब्रुवम् अब्रवम् अब्रूव अब्रूम


आत्मनेपदेएकद्विबहु
प्रथमअब्रूत अब्रुवाताम् अब्रुवत
मध्यमअब्रूथाः अब्रुवाथाम् अब्रूध्वम्
उत्तमअब्रुवि अब्रूवहि अब्रूमहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमब्रूयात् ब्रुयात् ब्रूयाताम् ब्रूयुः
मध्यमब्रूयाः ब्रूयातम् ब्रूयात
उत्तमब्रूयाम् ब्रूयाव ब्रूयाम


आत्मनेपदेएकद्विबहु
प्रथमब्रुवीत ब्रुवीयाताम् ब्रुवीरन्
मध्यमब्रुवीथाः ब्रुवीयाथाम् ब्रुवीध्वम्
उत्तमब्रुवीय ब्रुवीवहि ब्रुवीमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमब्रवीतु ब्रूताम् ब्रुवन्तु
मध्यमब्रूहि ब्रवीहि ब्रूतम् ब्रूत
उत्तमब्रवाणि ब्रवाव ब्रवाम


आत्मनेपदेएकद्विबहु
प्रथमब्रूताम् ब्रुवाताम् ब्रुवताम्
मध्यमब्रूष्व ब्रुवाथाम् ब्रूध्वम्
उत्तमब्रवै ब्रवावहै ब्रवामहै


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमब्रूयात् ब्रूयास्ताम् ब्रूयासुः
मध्यमब्रूयाः ब्रूयास्तम् ब्रूयास्त
उत्तमब्रूयासम् ब्रूयास्व ब्रूयास्म

कृदन्त

शतृ
ब्रुवत् m. n. ब्रुवती f.

शानच्
ब्रुवाण m. n. ब्रुवाणा f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria