Declension table of ?bruvatī

Deva

FeminineSingularDualPlural
Nominativebruvatī bruvatyau bruvatyaḥ
Vocativebruvati bruvatyau bruvatyaḥ
Accusativebruvatīm bruvatyau bruvatīḥ
Instrumentalbruvatyā bruvatībhyām bruvatībhiḥ
Dativebruvatyai bruvatībhyām bruvatībhyaḥ
Ablativebruvatyāḥ bruvatībhyām bruvatībhyaḥ
Genitivebruvatyāḥ bruvatyoḥ bruvatīnām
Locativebruvatyām bruvatyoḥ bruvatīṣu

Compound bruvati - bruvatī -

Adverb -bruvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria