सुबन्तावली ?भ्यसिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभ्यसिष्यमाणः भ्यसिष्यमाणौ भ्यसिष्यमाणाः
सम्बोधनम्भ्यसिष्यमाण भ्यसिष्यमाणौ भ्यसिष्यमाणाः
द्वितीयाभ्यसिष्यमाणम् भ्यसिष्यमाणौ भ्यसिष्यमाणान्
तृतीयाभ्यसिष्यमाणेन भ्यसिष्यमाणाभ्याम् भ्यसिष्यमाणैः भ्यसिष्यमाणेभिः
चतुर्थीभ्यसिष्यमाणाय भ्यसिष्यमाणाभ्याम् भ्यसिष्यमाणेभ्यः
पञ्चमीभ्यसिष्यमाणात् भ्यसिष्यमाणाभ्याम् भ्यसिष्यमाणेभ्यः
षष्ठीभ्यसिष्यमाणस्य भ्यसिष्यमाणयोः भ्यसिष्यमाणानाम्
सप्तमीभ्यसिष्यमाणे भ्यसिष्यमाणयोः भ्यसिष्यमाणेषु

समास भ्यसिष्यमाण

अव्यय ॰भ्यसिष्यमाणम् ॰भ्यसिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria