सुबन्तावली ?भ्यसत्

Roma

पुमान्एकद्विबहु
प्रथमाभ्यसन् भ्यसन्तौ भ्यसन्तः
सम्बोधनम्भ्यसन् भ्यसन्तौ भ्यसन्तः
द्वितीयाभ्यसन्तम् भ्यसन्तौ भ्यसतः
तृतीयाभ्यसता भ्यसद्भ्याम् भ्यसद्भिः
चतुर्थीभ्यसते भ्यसद्भ्याम् भ्यसद्भ्यः
पञ्चमीभ्यसतः भ्यसद्भ्याम् भ्यसद्भ्यः
षष्ठीभ्यसतः भ्यसतोः भ्यसताम्
सप्तमीभ्यसति भ्यसतोः भ्यसत्सु

समास भ्यसत्

अव्यय ॰भ्यसन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria