सुबन्तावली ?भणत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाभणत् भणन्ती भणती भणन्ति
सम्बोधनम्भणत् भणन्ती भणती भणन्ति
द्वितीयाभणत् भणन्ती भणती भणन्ति
तृतीयाभणता भणद्भ्याम् भणद्भिः
चतुर्थीभणते भणद्भ्याम् भणद्भ्यः
पञ्चमीभणतः भणद्भ्याम् भणद्भ्यः
षष्ठीभणतः भणतोः भणताम्
सप्तमीभणति भणतोः भणत्सु

अव्यय ॰भणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria