सुबन्तावली ?भर्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभर्जिष्यमाणः भर्जिष्यमाणौ भर्जिष्यमाणाः
सम्बोधनम्भर्जिष्यमाण भर्जिष्यमाणौ भर्जिष्यमाणाः
द्वितीयाभर्जिष्यमाणम् भर्जिष्यमाणौ भर्जिष्यमाणान्
तृतीयाभर्जिष्यमाणेन भर्जिष्यमाणाभ्याम् भर्जिष्यमाणैः भर्जिष्यमाणेभिः
चतुर्थीभर्जिष्यमाणाय भर्जिष्यमाणाभ्याम् भर्जिष्यमाणेभ्यः
पञ्चमीभर्जिष्यमाणात् भर्जिष्यमाणाभ्याम् भर्जिष्यमाणेभ्यः
षष्ठीभर्जिष्यमाणस्य भर्जिष्यमाणयोः भर्जिष्यमाणानाम्
सप्तमीभर्जिष्यमाणे भर्जिष्यमाणयोः भर्जिष्यमाणेषु

समास भर्जिष्यमाण

अव्यय ॰भर्जिष्यमाणम् ॰भर्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria