सुबन्तावली ?भर्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभर्जिष्यन्ती भर्जिष्यन्त्यौ भर्जिष्यन्त्यः
सम्बोधनम्भर्जिष्यन्ति भर्जिष्यन्त्यौ भर्जिष्यन्त्यः
द्वितीयाभर्जिष्यन्तीम् भर्जिष्यन्त्यौ भर्जिष्यन्तीः
तृतीयाभर्जिष्यन्त्या भर्जिष्यन्तीभ्याम् भर्जिष्यन्तीभिः
चतुर्थीभर्जिष्यन्त्यै भर्जिष्यन्तीभ्याम् भर्जिष्यन्तीभ्यः
पञ्चमीभर्जिष्यन्त्याः भर्जिष्यन्तीभ्याम् भर्जिष्यन्तीभ्यः
षष्ठीभर्जिष्यन्त्याः भर्जिष्यन्त्योः भर्जिष्यन्तीनाम्
सप्तमीभर्जिष्यन्त्याम् भर्जिष्यन्त्योः भर्जिष्यन्तीषु

समास भर्जिष्यन्ति भर्जिष्यन्ती

अव्यय ॰भर्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria