तिङन्तावली ?बद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबदति बदतः बदन्ति
मध्यमबदसि बदथः बदथ
उत्तमबदामि बदावः बदामः


आत्मनेपदेएकद्विबहु
प्रथमबदते बदेते बदन्ते
मध्यमबदसे बदेथे बदध्वे
उत्तमबदे बदावहे बदामहे


कर्मणिएकद्विबहु
प्रथमबद्यते बद्येते बद्यन्ते
मध्यमबद्यसे बद्येथे बद्यध्वे
उत्तमबद्ये बद्यावहे बद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबदत् अबदताम् अबदन्
मध्यमअबदः अबदतम् अबदत
उत्तमअबदम् अबदाव अबदाम


आत्मनेपदेएकद्विबहु
प्रथमअबदत अबदेताम् अबदन्त
मध्यमअबदथाः अबदेथाम् अबदध्वम्
उत्तमअबदे अबदावहि अबदामहि


कर्मणिएकद्विबहु
प्रथमअबद्यत अबद्येताम् अबद्यन्त
मध्यमअबद्यथाः अबद्येथाम् अबद्यध्वम्
उत्तमअबद्ये अबद्यावहि अबद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबदेत् बदेताम् बदेयुः
मध्यमबदेः बदेतम् बदेत
उत्तमबदेयम् बदेव बदेम


आत्मनेपदेएकद्विबहु
प्रथमबदेत बदेयाताम् बदेरन्
मध्यमबदेथाः बदेयाथाम् बदेध्वम्
उत्तमबदेय बदेवहि बदेमहि


कर्मणिएकद्विबहु
प्रथमबद्येत बद्येयाताम् बद्येरन्
मध्यमबद्येथाः बद्येयाथाम् बद्येध्वम्
उत्तमबद्येय बद्येवहि बद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबदतु बदताम् बदन्तु
मध्यमबद बदतम् बदत
उत्तमबदानि बदाव बदाम


आत्मनेपदेएकद्विबहु
प्रथमबदताम् बदेताम् बदन्ताम्
मध्यमबदस्व बदेथाम् बदध्वम्
उत्तमबदै बदावहै बदामहै


कर्मणिएकद्विबहु
प्रथमबद्यताम् बद्येताम् बद्यन्ताम्
मध्यमबद्यस्व बद्येथाम् बद्यध्वम्
उत्तमबद्यै बद्यावहै बद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबदिष्यति बदिष्यतः बदिष्यन्ति
मध्यमबदिष्यसि बदिष्यथः बदिष्यथ
उत्तमबदिष्यामि बदिष्यावः बदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबदिष्यते बदिष्येते बदिष्यन्ते
मध्यमबदिष्यसे बदिष्येथे बदिष्यध्वे
उत्तमबदिष्ये बदिष्यावहे बदिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबदिता बदितारौ बदितारः
मध्यमबदितासि बदितास्थः बदितास्थ
उत्तमबदितास्मि बदितास्वः बदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबबाद बेदतुः बेदुः
मध्यमबेदिथ बबत्थ बेदथुः बेद
उत्तमबबाद बबद बेदिव बेदिम


आत्मनेपदेएकद्विबहु
प्रथमबेदे बेदाते बेदिरे
मध्यमबेदिषे बेदाथे बेदिध्वे
उत्तमबेदे बेदिवहे बेदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबद्यात् बद्यास्ताम् बद्यासुः
मध्यमबद्याः बद्यास्तम् बद्यास्त
उत्तमबद्यासम् बद्यास्व बद्यास्म

कृदन्त

क्त
बत्त m. n. बत्ता f.

क्तवतु
बत्तवत् m. n. बत्तवती f.

शतृ
बदत् m. n. बदन्ती f.

शानच्
बदमान m. n. बदमाना f.

शानच् कर्मणि
बद्यमान m. n. बद्यमाना f.

लुडादेश पर
बदिष्यत् m. n. बदिष्यन्ती f.

लुडादेश आत्म
बदिष्यमाण m. n. बदिष्यमाणा f.

तव्य
बदितव्य m. n. बदितव्या f.

यत्
बाद्य m. n. बाद्या f.

अनीयर्
बदनीय m. n. बदनीया f.

लिडादेश पर
बेदिवस् m. n. बेदुषी f.

लिडादेश आत्म
बेदान m. n. बेदाना f.

अव्यय

तुमुन्
बदितुम्

क्त्वा
बत्त्वा

ल्यप्
॰बद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria