सुबन्तावली ?बदमान

Roma

पुमान्एकद्विबहु
प्रथमाबदमानः बदमानौ बदमानाः
सम्बोधनम्बदमान बदमानौ बदमानाः
द्वितीयाबदमानम् बदमानौ बदमानान्
तृतीयाबदमानेन बदमानाभ्याम् बदमानैः बदमानेभिः
चतुर्थीबदमानाय बदमानाभ्याम् बदमानेभ्यः
पञ्चमीबदमानात् बदमानाभ्याम् बदमानेभ्यः
षष्ठीबदमानस्य बदमानयोः बदमानानाम्
सप्तमीबदमाने बदमानयोः बदमानेषु

समास बदमान

अव्यय ॰बदमानम् ॰बदमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria