सुबन्तावली ?बदनीय

Roma

पुमान्एकद्विबहु
प्रथमाबदनीयः बदनीयौ बदनीयाः
सम्बोधनम्बदनीय बदनीयौ बदनीयाः
द्वितीयाबदनीयम् बदनीयौ बदनीयान्
तृतीयाबदनीयेन बदनीयाभ्याम् बदनीयैः बदनीयेभिः
चतुर्थीबदनीयाय बदनीयाभ्याम् बदनीयेभ्यः
पञ्चमीबदनीयात् बदनीयाभ्याम् बदनीयेभ्यः
षष्ठीबदनीयस्य बदनीययोः बदनीयानाम्
सप्तमीबदनीये बदनीययोः बदनीयेषु

समास बदनीय

अव्यय ॰बदनीयम् ॰बदनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria