सुबन्तावली ?अर्घत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्घत् अर्घन्ती अर्घती अर्घन्ति
सम्बोधनम्अर्घत् अर्घन्ती अर्घती अर्घन्ति
द्वितीयाअर्घत् अर्घन्ती अर्घती अर्घन्ति
तृतीयाअर्घता अर्घद्भ्याम् अर्घद्भिः
चतुर्थीअर्घते अर्घद्भ्याम् अर्घद्भ्यः
पञ्चमीअर्घतः अर्घद्भ्याम् अर्घद्भ्यः
षष्ठीअर्घतः अर्घतोः अर्घताम्
सप्तमीअर्घति अर्घतोः अर्घत्सु

अव्यय ॰अर्घतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria