तिङन्तावली अपहस्त

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअपहस्तयति अपहस्तयतः अपहस्तयन्ति
मध्यमअपहस्तयसि अपहस्तयथः अपहस्तयथ
उत्तमअपहस्तयामि अपहस्तयावः अपहस्तयामः


कर्मणिएकद्विबहु
प्रथमअपहस्त्यते अपहस्त्येते अपहस्त्यन्ते
मध्यमअपहस्त्यसे अपहस्त्येथे अपहस्त्यध्वे
उत्तमअपहस्त्ये अपहस्त्यावहे अपहस्त्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआपहस्तयत् आपहस्तयताम् आपहस्तयन्
मध्यमआपहस्तयः आपहस्तयतम् आपहस्तयत
उत्तमआपहस्तयम् आपहस्तयाव आपहस्तयाम


कर्मणिएकद्विबहु
प्रथमआपहस्त्यत आपहस्त्येताम् आपहस्त्यन्त
मध्यमआपहस्त्यथाः आपहस्त्येथाम् आपहस्त्यध्वम्
उत्तमआपहस्त्ये आपहस्त्यावहि आपहस्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअपहस्तयेत् अपहस्तयेताम् अपहस्तयेयुः
मध्यमअपहस्तयेः अपहस्तयेतम् अपहस्तयेत
उत्तमअपहस्तयेयम् अपहस्तयेव अपहस्तयेम


कर्मणिएकद्विबहु
प्रथमअपहस्त्येत अपहस्त्येयाताम् अपहस्त्येरन्
मध्यमअपहस्त्येथाः अपहस्त्येयाथाम् अपहस्त्येध्वम्
उत्तमअपहस्त्येय अपहस्त्येवहि अपहस्त्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअपहस्तयतु अपहस्तयताम् अपहस्तयन्तु
मध्यमअपहस्तय अपहस्तयतम् अपहस्तयत
उत्तमअपहस्तयानि अपहस्तयाव अपहस्तयाम


कर्मणिएकद्विबहु
प्रथमअपहस्त्यताम् अपहस्त्येताम् अपहस्त्यन्ताम्
मध्यमअपहस्त्यस्व अपहस्त्येथाम् अपहस्त्यध्वम्
उत्तमअपहस्त्यै अपहस्त्यावहै अपहस्त्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअपहस्तयिष्यति अपहस्तयिष्यतः अपहस्तयिष्यन्ति
मध्यमअपहस्तयिष्यसि अपहस्तयिष्यथः अपहस्तयिष्यथ
उत्तमअपहस्तयिष्यामि अपहस्तयिष्यावः अपहस्तयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअपहस्तयिष्यते अपहस्तयिष्येते अपहस्तयिष्यन्ते
मध्यमअपहस्तयिष्यसे अपहस्तयिष्येथे अपहस्तयिष्यध्वे
उत्तमअपहस्तयिष्ये अपहस्तयिष्यावहे अपहस्तयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअपहस्तयिता अपहस्तयितारौ अपहस्तयितारः
मध्यमअपहस्तयितासि अपहस्तयितास्थः अपहस्तयितास्थ
उत्तमअपहस्तयितास्मि अपहस्तयितास्वः अपहस्तयितास्मः

कृदन्त

क्त
अपहस्तित m. n. अपहस्तिता f.

क्तवतु
अपहस्तितवत् m. n. अपहस्तितवती f.

शतृ
अपहस्तयत् m. n. अपहस्तयन्ती f.

शानच् कर्मणि
अपहस्त्यमान m. n. अपहस्त्यमाना f.

लुडादेश पर
अपहस्तयिष्यत् m. n. अपहस्तयिष्यन्ती f.

लुडादेश आत्म
अपहस्तयिष्यमाण m. n. अपहस्तयिष्यमाणा f.

तव्य
अपहस्तयितव्य m. n. अपहस्तयितव्या f.

यत्
अपहस्त्य m. n. अपहस्त्या f.

अनीयर्
अपहस्तनीय m. n. अपहस्तनीया f.

अव्यय

तुमुन्
अपहस्तयितुम्

क्त्वा
अपहस्तयित्वा

लिट्
अपहस्तयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria