तिङन्तावली
अपहस्त
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपहस्तयति
अपहस्तयतः
अपहस्तयन्ति
मध्यम
अपहस्तयसि
अपहस्तयथः
अपहस्तयथ
उत्तम
अपहस्तयामि
अपहस्तयावः
अपहस्तयामः
कर्मणि
एक
द्वि
बहु
प्रथम
अपहस्त्यते
अपहस्त्येते
अपहस्त्यन्ते
मध्यम
अपहस्त्यसे
अपहस्त्येथे
अपहस्त्यध्वे
उत्तम
अपहस्त्ये
अपहस्त्यावहे
अपहस्त्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आपहस्तयत्
आपहस्तयताम्
आपहस्तयन्
मध्यम
आपहस्तयः
आपहस्तयतम्
आपहस्तयत
उत्तम
आपहस्तयम्
आपहस्तयाव
आपहस्तयाम
कर्मणि
एक
द्वि
बहु
प्रथम
आपहस्त्यत
आपहस्त्येताम्
आपहस्त्यन्त
मध्यम
आपहस्त्यथाः
आपहस्त्येथाम्
आपहस्त्यध्वम्
उत्तम
आपहस्त्ये
आपहस्त्यावहि
आपहस्त्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपहस्तयेत्
अपहस्तयेताम्
अपहस्तयेयुः
मध्यम
अपहस्तयेः
अपहस्तयेतम्
अपहस्तयेत
उत्तम
अपहस्तयेयम्
अपहस्तयेव
अपहस्तयेम
कर्मणि
एक
द्वि
बहु
प्रथम
अपहस्त्येत
अपहस्त्येयाताम्
अपहस्त्येरन्
मध्यम
अपहस्त्येथाः
अपहस्त्येयाथाम्
अपहस्त्येध्वम्
उत्तम
अपहस्त्येय
अपहस्त्येवहि
अपहस्त्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपहस्तयतु
अपहस्तयताम्
अपहस्तयन्तु
मध्यम
अपहस्तय
अपहस्तयतम्
अपहस्तयत
उत्तम
अपहस्तयानि
अपहस्तयाव
अपहस्तयाम
कर्मणि
एक
द्वि
बहु
प्रथम
अपहस्त्यताम्
अपहस्त्येताम्
अपहस्त्यन्ताम्
मध्यम
अपहस्त्यस्व
अपहस्त्येथाम्
अपहस्त्यध्वम्
उत्तम
अपहस्त्यै
अपहस्त्यावहै
अपहस्त्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपहस्तयिष्यति
अपहस्तयिष्यतः
अपहस्तयिष्यन्ति
मध्यम
अपहस्तयिष्यसि
अपहस्तयिष्यथः
अपहस्तयिष्यथ
उत्तम
अपहस्तयिष्यामि
अपहस्तयिष्यावः
अपहस्तयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अपहस्तयिष्यते
अपहस्तयिष्येते
अपहस्तयिष्यन्ते
मध्यम
अपहस्तयिष्यसे
अपहस्तयिष्येथे
अपहस्तयिष्यध्वे
उत्तम
अपहस्तयिष्ये
अपहस्तयिष्यावहे
अपहस्तयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपहस्तयिता
अपहस्तयितारौ
अपहस्तयितारः
मध्यम
अपहस्तयितासि
अपहस्तयितास्थः
अपहस्तयितास्थ
उत्तम
अपहस्तयितास्मि
अपहस्तयितास्वः
अपहस्तयितास्मः
कृदन्त
क्त
अपहस्तित
m.
n.
अपहस्तिता
f.
क्तवतु
अपहस्तितवत्
m.
n.
अपहस्तितवती
f.
शतृ
अपहस्तयत्
m.
n.
अपहस्तयन्ती
f.
शानच् कर्मणि
अपहस्त्यमान
m.
n.
अपहस्त्यमाना
f.
लुडादेश पर
अपहस्तयिष्यत्
m.
n.
अपहस्तयिष्यन्ती
f.
लुडादेश आत्म
अपहस्तयिष्यमाण
m.
n.
अपहस्तयिष्यमाणा
f.
तव्य
अपहस्तयितव्य
m.
n.
अपहस्तयितव्या
f.
यत्
अपहस्त्य
m.
n.
अपहस्त्या
f.
अनीयर्
अपहस्तनीय
m.
n.
अपहस्तनीया
f.
अव्यय
तुमुन्
अपहस्तयितुम्
क्त्वा
अपहस्तयित्वा
लिट्
अपहस्तयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023