Conjugation tables of apahasta

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstapahastayāmi apahastayāvaḥ apahastayāmaḥ
Secondapahastayasi apahastayathaḥ apahastayatha
Thirdapahastayati apahastayataḥ apahastayanti


PassiveSingularDualPlural
Firstapahastye apahastyāvahe apahastyāmahe
Secondapahastyase apahastyethe apahastyadhve
Thirdapahastyate apahastyete apahastyante


Imperfect

ActiveSingularDualPlural
Firstāpahastayam āpahastayāva āpahastayāma
Secondāpahastayaḥ āpahastayatam āpahastayata
Thirdāpahastayat āpahastayatām āpahastayan


PassiveSingularDualPlural
Firstāpahastye āpahastyāvahi āpahastyāmahi
Secondāpahastyathāḥ āpahastyethām āpahastyadhvam
Thirdāpahastyata āpahastyetām āpahastyanta


Optative

ActiveSingularDualPlural
Firstapahastayeyam apahastayeva apahastayema
Secondapahastayeḥ apahastayetam apahastayeta
Thirdapahastayet apahastayetām apahastayeyuḥ


PassiveSingularDualPlural
Firstapahastyeya apahastyevahi apahastyemahi
Secondapahastyethāḥ apahastyeyāthām apahastyedhvam
Thirdapahastyeta apahastyeyātām apahastyeran


Imperative

ActiveSingularDualPlural
Firstapahastayāni apahastayāva apahastayāma
Secondapahastaya apahastayatam apahastayata
Thirdapahastayatu apahastayatām apahastayantu


PassiveSingularDualPlural
Firstapahastyai apahastyāvahai apahastyāmahai
Secondapahastyasva apahastyethām apahastyadhvam
Thirdapahastyatām apahastyetām apahastyantām


Future

ActiveSingularDualPlural
Firstapahastayiṣyāmi apahastayiṣyāvaḥ apahastayiṣyāmaḥ
Secondapahastayiṣyasi apahastayiṣyathaḥ apahastayiṣyatha
Thirdapahastayiṣyati apahastayiṣyataḥ apahastayiṣyanti


MiddleSingularDualPlural
Firstapahastayiṣye apahastayiṣyāvahe apahastayiṣyāmahe
Secondapahastayiṣyase apahastayiṣyethe apahastayiṣyadhve
Thirdapahastayiṣyate apahastayiṣyete apahastayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstapahastayitāsmi apahastayitāsvaḥ apahastayitāsmaḥ
Secondapahastayitāsi apahastayitāsthaḥ apahastayitāstha
Thirdapahastayitā apahastayitārau apahastayitāraḥ

Participles

Past Passive Participle
apahastita m. n. apahastitā f.

Past Active Participle
apahastitavat m. n. apahastitavatī f.

Present Active Participle
apahastayat m. n. apahastayantī f.

Present Passive Participle
apahastyamāna m. n. apahastyamānā f.

Future Active Participle
apahastayiṣyat m. n. apahastayiṣyantī f.

Future Middle Participle
apahastayiṣyamāṇa m. n. apahastayiṣyamāṇā f.

Future Passive Participle
apahastayitavya m. n. apahastayitavyā f.

Future Passive Participle
apahastya m. n. apahastyā f.

Future Passive Participle
apahastanīya m. n. apahastanīyā f.

Indeclinable forms

Infinitive
apahastayitum

Absolutive
apahastayitvā

Periphrastic Perfect
apahastayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria