सुबन्तावली ?अन्वतयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअन्वतयिष्यत् अन्वतयिष्यन्ती अन्वतयिष्यती अन्वतयिष्यन्ति
सम्बोधनम्अन्वतयिष्यत् अन्वतयिष्यन्ती अन्वतयिष्यती अन्वतयिष्यन्ति
द्वितीयाअन्वतयिष्यत् अन्वतयिष्यन्ती अन्वतयिष्यती अन्वतयिष्यन्ति
तृतीयाअन्वतयिष्यता अन्वतयिष्यद्भ्याम् अन्वतयिष्यद्भिः
चतुर्थीअन्वतयिष्यते अन्वतयिष्यद्भ्याम् अन्वतयिष्यद्भ्यः
पञ्चमीअन्वतयिष्यतः अन्वतयिष्यद्भ्याम् अन्वतयिष्यद्भ्यः
षष्ठीअन्वतयिष्यतः अन्वतयिष्यतोः अन्वतयिष्यताम्
सप्तमीअन्वतयिष्यति अन्वतयिष्यतोः अन्वतयिष्यत्सु

अव्यय ॰अन्वतयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria