सुबन्तावली ?अनून्नयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअनून्नयिष्यन् अनून्नयिष्यन्तौ अनून्नयिष्यन्तः
सम्बोधनम्अनून्नयिष्यन् अनून्नयिष्यन्तौ अनून्नयिष्यन्तः
द्वितीयाअनून्नयिष्यन्तम् अनून्नयिष्यन्तौ अनून्नयिष्यतः
तृतीयाअनून्नयिष्यता अनून्नयिष्यद्भ्याम् अनून्नयिष्यद्भिः
चतुर्थीअनून्नयिष्यते अनून्नयिष्यद्भ्याम् अनून्नयिष्यद्भ्यः
पञ्चमीअनून्नयिष्यतः अनून्नयिष्यद्भ्याम् अनून्नयिष्यद्भ्यः
षष्ठीअनून्नयिष्यतः अनून्नयिष्यतोः अनून्नयिष्यताम्
सप्तमीअनून्नयिष्यति अनून्नयिष्यतोः अनून्नयिष्यत्सु

समास अनून्नयिष्यत्

अव्यय ॰अनून्नयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria