सुबन्तावली ?अनून्नयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअनून्नयितव्यः अनून्नयितव्यौ अनून्नयितव्याः
सम्बोधनम्अनून्नयितव्य अनून्नयितव्यौ अनून्नयितव्याः
द्वितीयाअनून्नयितव्यम् अनून्नयितव्यौ अनून्नयितव्यान्
तृतीयाअनून्नयितव्येन अनून्नयितव्याभ्याम् अनून्नयितव्यैः अनून्नयितव्येभिः
चतुर्थीअनून्नयितव्याय अनून्नयितव्याभ्याम् अनून्नयितव्येभ्यः
पञ्चमीअनून्नयितव्यात् अनून्नयितव्याभ्याम् अनून्नयितव्येभ्यः
षष्ठीअनून्नयितव्यस्य अनून्नयितव्ययोः अनून्नयितव्यानाम्
सप्तमीअनून्नयितव्ये अनून्नयितव्ययोः अनून्नयितव्येषु

समास अनून्नयितव्य

अव्यय ॰अनून्नयितव्यम् ॰अनून्नयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria