तिङन्तावली अनुगम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअनुगमति अनुगमतः अनुगमन्ति
मध्यमअनुगमसि अनुगमथः अनुगमथ
उत्तमअनुगमामि अनुगमावः अनुगमामः


आत्मनेपदेएकद्विबहु
प्रथमअनुगमते अनुगमेते अनुगमन्ते
मध्यमअनुगमसे अनुगमेथे अनुगमध्वे
उत्तमअनुगमे अनुगमावहे अनुगमामहे


कर्मणिएकद्विबहु
प्रथमअनुगम्यते अनुगम्येते अनुगम्यन्ते
मध्यमअनुगम्यसे अनुगम्येथे अनुगम्यध्वे
उत्तमअनुगम्ये अनुगम्यावहे अनुगम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआनुगमत् आनुगमताम् आनुगमन्
मध्यमआनुगमः आनुगमतम् आनुगमत
उत्तमआनुगमम् आनुगमाव आनुगमाम


आत्मनेपदेएकद्विबहु
प्रथमआनुगमत आनुगमेताम् आनुगमन्त
मध्यमआनुगमथाः आनुगमेथाम् आनुगमध्वम्
उत्तमआनुगमे आनुगमावहि आनुगमामहि


कर्मणिएकद्विबहु
प्रथमआनुगम्यत आनुगम्येताम् आनुगम्यन्त
मध्यमआनुगम्यथाः आनुगम्येथाम् आनुगम्यध्वम्
उत्तमआनुगम्ये आनुगम्यावहि आनुगम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअनुगमेत् अनुगमेताम् अनुगमेयुः
मध्यमअनुगमेः अनुगमेतम् अनुगमेत
उत्तमअनुगमेयम् अनुगमेव अनुगमेम


आत्मनेपदेएकद्विबहु
प्रथमअनुगमेत अनुगमेयाताम् अनुगमेरन्
मध्यमअनुगमेथाः अनुगमेयाथाम् अनुगमेध्वम्
उत्तमअनुगमेय अनुगमेवहि अनुगमेमहि


कर्मणिएकद्विबहु
प्रथमअनुगम्येत अनुगम्येयाताम् अनुगम्येरन्
मध्यमअनुगम्येथाः अनुगम्येयाथाम् अनुगम्येध्वम्
उत्तमअनुगम्येय अनुगम्येवहि अनुगम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअनुगमतु अनुगमताम् अनुगमन्तु
मध्यमअनुगम अनुगमतम् अनुगमत
उत्तमअनुगमानि अनुगमाव अनुगमाम


आत्मनेपदेएकद्विबहु
प्रथमअनुगमताम् अनुगमेताम् अनुगमन्ताम्
मध्यमअनुगमस्व अनुगमेथाम् अनुगमध्वम्
उत्तमअनुगमै अनुगमावहै अनुगमामहै


कर्मणिएकद्विबहु
प्रथमअनुगम्यताम् अनुगम्येताम् अनुगम्यन्ताम्
मध्यमअनुगम्यस्व अनुगम्येथाम् अनुगम्यध्वम्
उत्तमअनुगम्यै अनुगम्यावहै अनुगम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअनुगमिष्यति अनुगमिष्यतः अनुगमिष्यन्ति
मध्यमअनुगमिष्यसि अनुगमिष्यथः अनुगमिष्यथ
उत्तमअनुगमिष्यामि अनुगमिष्यावः अनुगमिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअनुगमिष्यते अनुगमिष्येते अनुगमिष्यन्ते
मध्यमअनुगमिष्यसे अनुगमिष्येथे अनुगमिष्यध्वे
उत्तमअनुगमिष्ये अनुगमिष्यावहे अनुगमिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअनुगमिता अनुगमितारौ अनुगमितारः
मध्यमअनुगमितासि अनुगमितास्थः अनुगमितास्थ
उत्तमअनुगमितास्मि अनुगमितास्वः अनुगमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअननुगम अननुगमतुः अननुगमुः
मध्यमअननुगमिथ अननुगमथुः अननुगम
उत्तमअननुगम अननुगमिव अननुगमिम


आत्मनेपदेएकद्विबहु
प्रथमअननुगमे अननुगमाते अननुगमिरे
मध्यमअननुगमिषे अननुगमाथे अननुगमिध्वे
उत्तमअननुगमे अननुगमिवहे अननुगमिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअनुगम्यात् अनुगम्यास्ताम् अनुगम्यासुः
मध्यमअनुगम्याः अनुगम्यास्तम् अनुगम्यास्त
उत्तमअनुगम्यासम् अनुगम्यास्व अनुगम्यास्म

कृदन्त

क्त
अनुगन्त m. n. अनुगन्ता f.

क्तवतु
अनुगन्तवत् m. n. अनुगन्तवती f.

शतृ
अनुगमत् m. n. अनुगमन्ती f.

शानच्
अनुगममान m. n. अनुगममाना f.

शानच् कर्मणि
अनुगम्यमान m. n. अनुगम्यमाना f.

लुडादेश पर
अनुगमिष्यत् m. n. अनुगमिष्यन्ती f.

लुडादेश आत्म
अनुगमिष्यमाण m. n. अनुगमिष्यमाणा f.

तव्य
अनुगमितव्य m. n. अनुगमितव्या f.

यत्
अनुगम्य m. n. अनुगम्या f.

अनीयर्
अनुगमनीय m. n. अनुगमनीया f.

लिडादेश पर
अननुगन्वस् m. n. अननुगमुषी f.

लिडादेश आत्म
अननुगमान m. n. अननुगमाना f.

अव्यय

तुमुन्
अनुगमितुम्

क्त्वा
अनुगन्त्वा

ल्यप्
॰अनुगम्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria