सुबन्तावली ?अनुगमिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअनुगमिष्यमाणः अनुगमिष्यमाणौ अनुगमिष्यमाणाः
सम्बोधनम्अनुगमिष्यमाण अनुगमिष्यमाणौ अनुगमिष्यमाणाः
द्वितीयाअनुगमिष्यमाणम् अनुगमिष्यमाणौ अनुगमिष्यमाणान्
तृतीयाअनुगमिष्यमाणेन अनुगमिष्यमाणाभ्याम् अनुगमिष्यमाणैः अनुगमिष्यमाणेभिः
चतुर्थीअनुगमिष्यमाणाय अनुगमिष्यमाणाभ्याम् अनुगमिष्यमाणेभ्यः
पञ्चमीअनुगमिष्यमाणात् अनुगमिष्यमाणाभ्याम् अनुगमिष्यमाणेभ्यः
षष्ठीअनुगमिष्यमाणस्य अनुगमिष्यमाणयोः अनुगमिष्यमाणानाम्
सप्तमीअनुगमिष्यमाणे अनुगमिष्यमाणयोः अनुगमिष्यमाणेषु

समास अनुगमिष्यमाण

अव्यय ॰अनुगमिष्यमाणम् ॰अनुगमिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria