तिङन्तावली अमित्र

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअमित्रयति अमित्रयतः अमित्रयन्ति
मध्यमअमित्रयसि अमित्रयथः अमित्रयथ
उत्तमअमित्रयामि अमित्रयावः अमित्रयामः


कर्मणिएकद्विबहु
प्रथमअमित्र्यते अमित्र्येते अमित्र्यन्ते
मध्यमअमित्र्यसे अमित्र्येथे अमित्र्यध्वे
उत्तमअमित्र्ये अमित्र्यावहे अमित्र्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआमित्रयत् आमित्रयताम् आमित्रयन्
मध्यमआमित्रयः आमित्रयतम् आमित्रयत
उत्तमआमित्रयम् आमित्रयाव आमित्रयाम


कर्मणिएकद्विबहु
प्रथमआमित्र्यत आमित्र्येताम् आमित्र्यन्त
मध्यमआमित्र्यथाः आमित्र्येथाम् आमित्र्यध्वम्
उत्तमआमित्र्ये आमित्र्यावहि आमित्र्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअमित्रयेत् अमित्रयेताम् अमित्रयेयुः
मध्यमअमित्रयेः अमित्रयेतम् अमित्रयेत
उत्तमअमित्रयेयम् अमित्रयेव अमित्रयेम


कर्मणिएकद्विबहु
प्रथमअमित्र्येत अमित्र्येयाताम् अमित्र्येरन्
मध्यमअमित्र्येथाः अमित्र्येयाथाम् अमित्र्येध्वम्
उत्तमअमित्र्येय अमित्र्येवहि अमित्र्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअमित्रयतु अमित्रयताम् अमित्रयन्तु
मध्यमअमित्रय अमित्रयतम् अमित्रयत
उत्तमअमित्रयाणि अमित्रयाव अमित्रयाम


कर्मणिएकद्विबहु
प्रथमअमित्र्यताम् अमित्र्येताम् अमित्र्यन्ताम्
मध्यमअमित्र्यस्व अमित्र्येथाम् अमित्र्यध्वम्
उत्तमअमित्र्यै अमित्र्यावहै अमित्र्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअमित्रयिष्यति अमित्रयिष्यतः अमित्रयिष्यन्ति
मध्यमअमित्रयिष्यसि अमित्रयिष्यथः अमित्रयिष्यथ
उत्तमअमित्रयिष्यामि अमित्रयिष्यावः अमित्रयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअमित्रयिष्यते अमित्रयिष्येते अमित्रयिष्यन्ते
मध्यमअमित्रयिष्यसे अमित्रयिष्येथे अमित्रयिष्यध्वे
उत्तमअमित्रयिष्ये अमित्रयिष्यावहे अमित्रयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअमित्रयिता अमित्रयितारौ अमित्रयितारः
मध्यमअमित्रयितासि अमित्रयितास्थः अमित्रयितास्थ
उत्तमअमित्रयितास्मि अमित्रयितास्वः अमित्रयितास्मः

कृदन्त

क्त
अमित्रित m. n. अमित्रिता f.

क्तवतु
अमित्रितवत् m. n. अमित्रितवती f.

शतृ
अमित्रयत् m. n. अमित्रयन्ती f.

शानच् कर्मणि
अमित्र्यमाण m. n. अमित्र्यमाणा f.

लुडादेश पर
अमित्रयिष्यत् m. n. अमित्रयिष्यन्ती f.

लुडादेश आत्म
अमित्रयिष्यमाण m. n. अमित्रयिष्यमाणा f.

तव्य
अमित्रयितव्य m. n. अमित्रयितव्या f.

यत्
अमित्र्य m. n. अमित्र्या f.

अनीयर्
अमित्रणीय m. n. अमित्रणीया f.

अव्यय

तुमुन्
अमित्रयितुम्

क्त्वा
अमित्रयित्वा

लिट्
अमित्रयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria