सुबन्तावली ?अमित्रयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअमित्रयिष्यन् अमित्रयिष्यन्तौ अमित्रयिष्यन्तः
सम्बोधनम्अमित्रयिष्यन् अमित्रयिष्यन्तौ अमित्रयिष्यन्तः
द्वितीयाअमित्रयिष्यन्तम् अमित्रयिष्यन्तौ अमित्रयिष्यतः
तृतीयाअमित्रयिष्यता अमित्रयिष्यद्भ्याम् अमित्रयिष्यद्भिः
चतुर्थीअमित्रयिष्यते अमित्रयिष्यद्भ्याम् अमित्रयिष्यद्भ्यः
पञ्चमीअमित्रयिष्यतः अमित्रयिष्यद्भ्याम् अमित्रयिष्यद्भ्यः
षष्ठीअमित्रयिष्यतः अमित्रयिष्यतोः अमित्रयिष्यताम्
सप्तमीअमित्रयिष्यति अमित्रयिष्यतोः अमित्रयिष्यत्सु

समास अमित्रयिष्यत्

अव्यय ॰अमित्रयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria