तिङन्तावली ?अङ्क्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअङ्कति अङ्कतः अङ्कन्ति
मध्यमअङ्कसि अङ्कथः अङ्कथ
उत्तमअङ्कामि अङ्कावः अङ्कामः


आत्मनेपदेएकद्विबहु
प्रथमअङ्कते अङ्केते अङ्कन्ते
मध्यमअङ्कसे अङ्केथे अङ्कध्वे
उत्तमअङ्के अङ्कावहे अङ्कामहे


कर्मणिएकद्विबहु
प्रथमअङ्क्यते अङ्क्येते अङ्क्यन्ते
मध्यमअङ्क्यसे अङ्क्येथे अङ्क्यध्वे
उत्तमअङ्क्ये अङ्क्यावहे अङ्क्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआङ्कत् आङ्कताम् आङ्कन्
मध्यमआङ्कः आङ्कतम् आङ्कत
उत्तमआङ्कम् आङ्काव आङ्काम


आत्मनेपदेएकद्विबहु
प्रथमआङ्कत आङ्केताम् आङ्कन्त
मध्यमआङ्कथाः आङ्केथाम् आङ्कध्वम्
उत्तमआङ्के आङ्कावहि आङ्कामहि


कर्मणिएकद्विबहु
प्रथमआङ्क्यत आङ्क्येताम् आङ्क्यन्त
मध्यमआङ्क्यथाः आङ्क्येथाम् आङ्क्यध्वम्
उत्तमआङ्क्ये आङ्क्यावहि आङ्क्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअङ्केत् अङ्केताम् अङ्केयुः
मध्यमअङ्केः अङ्केतम् अङ्केत
उत्तमअङ्केयम् अङ्केव अङ्केम


आत्मनेपदेएकद्विबहु
प्रथमअङ्केत अङ्केयाताम् अङ्केरन्
मध्यमअङ्केथाः अङ्केयाथाम् अङ्केध्वम्
उत्तमअङ्केय अङ्केवहि अङ्केमहि


कर्मणिएकद्विबहु
प्रथमअङ्क्येत अङ्क्येयाताम् अङ्क्येरन्
मध्यमअङ्क्येथाः अङ्क्येयाथाम् अङ्क्येध्वम्
उत्तमअङ्क्येय अङ्क्येवहि अङ्क्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअङ्कतु अङ्कताम् अङ्कन्तु
मध्यमअङ्क अङ्कतम् अङ्कत
उत्तमअङ्कानि अङ्काव अङ्काम


आत्मनेपदेएकद्विबहु
प्रथमअङ्कताम् अङ्केताम् अङ्कन्ताम्
मध्यमअङ्कस्व अङ्केथाम् अङ्कध्वम्
उत्तमअङ्कै अङ्कावहै अङ्कामहै


कर्मणिएकद्विबहु
प्रथमअङ्क्यताम् अङ्क्येताम् अङ्क्यन्ताम्
मध्यमअङ्क्यस्व अङ्क्येथाम् अङ्क्यध्वम्
उत्तमअङ्क्यै अङ्क्यावहै अङ्क्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअङ्किष्यति अङ्किष्यतः अङ्किष्यन्ति
मध्यमअङ्किष्यसि अङ्किष्यथः अङ्किष्यथ
उत्तमअङ्किष्यामि अङ्किष्यावः अङ्किष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअङ्किष्यते अङ्किष्येते अङ्किष्यन्ते
मध्यमअङ्किष्यसे अङ्किष्येथे अङ्किष्यध्वे
उत्तमअङ्किष्ये अङ्किष्यावहे अङ्किष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअङ्किता अङ्कितारौ अङ्कितारः
मध्यमअङ्कितासि अङ्कितास्थः अङ्कितास्थ
उत्तमअङ्कितास्मि अङ्कितास्वः अङ्कितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनङ्क अनङ्कतुः अनङ्कुः
मध्यमअनङ्किथ अनङ्कथुः अनङ्क
उत्तमअनङ्क अनङ्किव अनङ्किम


आत्मनेपदेएकद्विबहु
प्रथमअनङ्के अनङ्काते अनङ्किरे
मध्यमअनङ्किषे अनङ्काथे अनङ्किध्वे
उत्तमअनङ्के अनङ्किवहे अनङ्किमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअङ्क्यात् अङ्क्यास्ताम् अङ्क्यासुः
मध्यमअङ्क्याः अङ्क्यास्तम् अङ्क्यास्त
उत्तमअङ्क्यासम् अङ्क्यास्व अङ्क्यास्म

कृदन्त

क्त
अङ्कित m. n. अङ्किता f.

क्तवतु
अङ्कितवत् m. n. अङ्कितवती f.

शतृ
अङ्कत् m. n. अङ्कन्ती f.

शानच्
अङ्कमान m. n. अङ्कमाना f.

शानच् कर्मणि
अङ्क्यमान m. n. अङ्क्यमाना f.

लुडादेश पर
अङ्किष्यत् m. n. अङ्किष्यन्ती f.

लुडादेश आत्म
अङ्किष्यमाण m. n. अङ्किष्यमाणा f.

तव्य
अङ्कितव्य m. n. अङ्कितव्या f.

यत्
अङ्क्य m. n. अङ्क्या f.

अनीयर्
अङ्कनीय m. n. अङ्कनीया f.

लिडादेश पर
अनङ्क्वस् m. n. अनङ्कुषी f.

लिडादेश आत्म
अनङ्कान m. n. अनङ्काना f.

अव्यय

तुमुन्
अङ्कितुम्

क्त्वा
अङ्कित्वा

ल्यप्
॰अङ्क्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria