सुबन्तावली ?अङ्किष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअङ्किष्यन्ती अङ्किष्यन्त्यौ अङ्किष्यन्त्यः
सम्बोधनम्अङ्किष्यन्ति अङ्किष्यन्त्यौ अङ्किष्यन्त्यः
द्वितीयाअङ्किष्यन्तीम् अङ्किष्यन्त्यौ अङ्किष्यन्तीः
तृतीयाअङ्किष्यन्त्या अङ्किष्यन्तीभ्याम् अङ्किष्यन्तीभिः
चतुर्थीअङ्किष्यन्त्यै अङ्किष्यन्तीभ्याम् अङ्किष्यन्तीभ्यः
पञ्चमीअङ्किष्यन्त्याः अङ्किष्यन्तीभ्याम् अङ्किष्यन्तीभ्यः
षष्ठीअङ्किष्यन्त्याः अङ्किष्यन्त्योः अङ्किष्यन्तीनाम्
सप्तमीअङ्किष्यन्त्याम् अङ्किष्यन्त्योः अङ्किष्यन्तीषु

समास अङ्किष्यन्ति अङ्किष्यन्ती

अव्यय ॰अङ्किष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria