सुबन्तावली ?अङ्किष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअङ्किष्यमाणः अङ्किष्यमाणौ अङ्किष्यमाणाः
सम्बोधनम्अङ्किष्यमाण अङ्किष्यमाणौ अङ्किष्यमाणाः
द्वितीयाअङ्किष्यमाणम् अङ्किष्यमाणौ अङ्किष्यमाणान्
तृतीयाअङ्किष्यमाणेन अङ्किष्यमाणाभ्याम् अङ्किष्यमाणैः अङ्किष्यमाणेभिः
चतुर्थीअङ्किष्यमाणाय अङ्किष्यमाणाभ्याम् अङ्किष्यमाणेभ्यः
पञ्चमीअङ्किष्यमाणात् अङ्किष्यमाणाभ्याम् अङ्किष्यमाणेभ्यः
षष्ठीअङ्किष्यमाणस्य अङ्किष्यमाणयोः अङ्किष्यमाणानाम्
सप्तमीअङ्किष्यमाणे अङ्किष्यमाणयोः अङ्किष्यमाणेषु

समास अङ्किष्यमाण

अव्यय ॰अङ्किष्यमाणम् ॰अङ्किष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria