सुबन्तावली ?अधिवृज्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअधिवृज्यमानः अधिवृज्यमानौ अधिवृज्यमानाः
सम्बोधनम्अधिवृज्यमान अधिवृज्यमानौ अधिवृज्यमानाः
द्वितीयाअधिवृज्यमानम् अधिवृज्यमानौ अधिवृज्यमानान्
तृतीयाअधिवृज्यमानेन अधिवृज्यमानाभ्याम् अधिवृज्यमानैः अधिवृज्यमानेभिः
चतुर्थीअधिवृज्यमानाय अधिवृज्यमानाभ्याम् अधिवृज्यमानेभ्यः
पञ्चमीअधिवृज्यमानात् अधिवृज्यमानाभ्याम् अधिवृज्यमानेभ्यः
षष्ठीअधिवृज्यमानस्य अधिवृज्यमानयोः अधिवृज्यमानानाम्
सप्तमीअधिवृज्यमाने अधिवृज्यमानयोः अधिवृज्यमानेषु

समास अधिवृज्यमान

अव्यय ॰अधिवृज्यमानम् ॰अधिवृज्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria