सुबन्तावली ?अधिवर्जितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअधिवर्जितव्यः अधिवर्जितव्यौ अधिवर्जितव्याः
सम्बोधनम्अधिवर्जितव्य अधिवर्जितव्यौ अधिवर्जितव्याः
द्वितीयाअधिवर्जितव्यम् अधिवर्जितव्यौ अधिवर्जितव्यान्
तृतीयाअधिवर्जितव्येन अधिवर्जितव्याभ्याम् अधिवर्जितव्यैः अधिवर्जितव्येभिः
चतुर्थीअधिवर्जितव्याय अधिवर्जितव्याभ्याम् अधिवर्जितव्येभ्यः
पञ्चमीअधिवर्जितव्यात् अधिवर्जितव्याभ्याम् अधिवर्जितव्येभ्यः
षष्ठीअधिवर्जितव्यस्य अधिवर्जितव्ययोः अधिवर्जितव्यानाम्
सप्तमीअधिवर्जितव्ये अधिवर्जितव्ययोः अधिवर्जितव्येषु

समास अधिवर्जितव्य

अव्यय ॰अधिवर्जितव्यम् ॰अधिवर्जितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria