सुबन्तावली ?अभ्रायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्रायिष्यन्ती अभ्रायिष्यन्त्यौ अभ्रायिष्यन्त्यः
सम्बोधनम्अभ्रायिष्यन्ति अभ्रायिष्यन्त्यौ अभ्रायिष्यन्त्यः
द्वितीयाअभ्रायिष्यन्तीम् अभ्रायिष्यन्त्यौ अभ्रायिष्यन्तीः
तृतीयाअभ्रायिष्यन्त्या अभ्रायिष्यन्तीभ्याम् अभ्रायिष्यन्तीभिः
चतुर्थीअभ्रायिष्यन्त्यै अभ्रायिष्यन्तीभ्याम् अभ्रायिष्यन्तीभ्यः
पञ्चमीअभ्रायिष्यन्त्याः अभ्रायिष्यन्तीभ्याम् अभ्रायिष्यन्तीभ्यः
षष्ठीअभ्रायिष्यन्त्याः अभ्रायिष्यन्त्योः अभ्रायिष्यन्तीनाम्
सप्तमीअभ्रायिष्यन्त्याम् अभ्रायिष्यन्त्योः अभ्रायिष्यन्तीषु

समास अभ्रायिष्यन्ति अभ्रायिष्यन्ती

अव्यय ॰अभ्रायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria