तिङन्तावली आह्वान

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमआह्वानयति आह्वानयतः आह्वानयन्ति
मध्यमआह्वानयसि आह्वानयथः आह्वानयथ
उत्तमआह्वानयामि आह्वानयावः आह्वानयामः


कर्मणिएकद्विबहु
प्रथमआह्वान्यते आह्वान्येते आह्वान्यन्ते
मध्यमआह्वान्यसे आह्वान्येथे आह्वान्यध्वे
उत्तमआह्वान्ये आह्वान्यावहे आह्वान्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआह्वानयत् आह्वानयताम् आह्वानयन्
मध्यमआह्वानयः आह्वानयतम् आह्वानयत
उत्तमआह्वानयम् आह्वानयाव आह्वानयाम


कर्मणिएकद्विबहु
प्रथमआह्वान्यत आह्वान्येताम् आह्वान्यन्त
मध्यमआह्वान्यथाः आह्वान्येथाम् आह्वान्यध्वम्
उत्तमआह्वान्ये आह्वान्यावहि आह्वान्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआह्वानयेत् आह्वानयेताम् आह्वानयेयुः
मध्यमआह्वानयेः आह्वानयेतम् आह्वानयेत
उत्तमआह्वानयेयम् आह्वानयेव आह्वानयेम


कर्मणिएकद्विबहु
प्रथमआह्वान्येत आह्वान्येयाताम् आह्वान्येरन्
मध्यमआह्वान्येथाः आह्वान्येयाथाम् आह्वान्येध्वम्
उत्तमआह्वान्येय आह्वान्येवहि आह्वान्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआह्वानयतु आह्वानयताम् आह्वानयन्तु
मध्यमआह्वानय आह्वानयतम् आह्वानयत
उत्तमआह्वानयानि आह्वानयाव आह्वानयाम


कर्मणिएकद्विबहु
प्रथमआह्वान्यताम् आह्वान्येताम् आह्वान्यन्ताम्
मध्यमआह्वान्यस्व आह्वान्येथाम् आह्वान्यध्वम्
उत्तमआह्वान्यै आह्वान्यावहै आह्वान्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआह्वानयिष्यति आह्वानयिष्यतः आह्वानयिष्यन्ति
मध्यमआह्वानयिष्यसि आह्वानयिष्यथः आह्वानयिष्यथ
उत्तमआह्वानयिष्यामि आह्वानयिष्यावः आह्वानयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआह्वानयिष्यते आह्वानयिष्येते आह्वानयिष्यन्ते
मध्यमआह्वानयिष्यसे आह्वानयिष्येथे आह्वानयिष्यध्वे
उत्तमआह्वानयिष्ये आह्वानयिष्यावहे आह्वानयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआह्वानयिता आह्वानयितारौ आह्वानयितारः
मध्यमआह्वानयितासि आह्वानयितास्थः आह्वानयितास्थ
उत्तमआह्वानयितास्मि आह्वानयितास्वः आह्वानयितास्मः

कृदन्त

क्त
आह्वानित m. n. आह्वानिता f.

क्तवतु
आह्वानितवत् m. n. आह्वानितवती f.

शतृ
आह्वानयत् m. n. आह्वानयन्ती f.

शानच् कर्मणि
आह्वान्यमान m. n. आह्वान्यमाना f.

लुडादेश पर
आह्वानयिष्यत् m. n. आह्वानयिष्यन्ती f.

लुडादेश आत्म
आह्वानयिष्यमाण m. n. आह्वानयिष्यमाणा f.

तव्य
आह्वानयितव्य m. n. आह्वानयितव्या f.

यत्
आह्वान्य m. n. आह्वान्या f.

अनीयर्
आह्वाननीय m. n. आह्वाननीया f.

अव्यय

तुमुन्
आह्वानयितुम्

क्त्वा
आह्वानयित्वा

लिट्
आह्वानयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria