सुबन्तावली ?आह्वान्यमान

Roma

पुमान्एकद्विबहु
प्रथमाआह्वान्यमानः आह्वान्यमानौ आह्वान्यमानाः
सम्बोधनम्आह्वान्यमान आह्वान्यमानौ आह्वान्यमानाः
द्वितीयाआह्वान्यमानम् आह्वान्यमानौ आह्वान्यमानान्
तृतीयाआह्वान्यमानेन आह्वान्यमानाभ्याम् आह्वान्यमानैः आह्वान्यमानेभिः
चतुर्थीआह्वान्यमानाय आह्वान्यमानाभ्याम् आह्वान्यमानेभ्यः
पञ्चमीआह्वान्यमानात् आह्वान्यमानाभ्याम् आह्वान्यमानेभ्यः
षष्ठीआह्वान्यमानस्य आह्वान्यमानयोः आह्वान्यमानानाम्
सप्तमीआह्वान्यमाने आह्वान्यमानयोः आह्वान्यमानेषु

समास आह्वान्यमान

अव्यय ॰आह्वान्यमानम् ॰आह्वान्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria