तिङन्तावली ?टङ्क्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमटङ्कयति टङ्कयतः टङ्कयन्ति
मध्यमटङ्कयसि टङ्कयथः टङ्कयथ
उत्तमटङ्कयामि टङ्कयावः टङ्कयामः


आत्मनेपदेएकद्विबहु
प्रथमटङ्कयते टङ्कयेते टङ्कयन्ते
मध्यमटङ्कयसे टङ्कयेथे टङ्कयध्वे
उत्तमटङ्कये टङ्कयावहे टङ्कयामहे


कर्मणिएकद्विबहु
प्रथमटङ्क्यते टङ्क्येते टङ्क्यन्ते
मध्यमटङ्क्यसे टङ्क्येथे टङ्क्यध्वे
उत्तमटङ्क्ये टङ्क्यावहे टङ्क्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअटङ्कयत् अटङ्कयताम् अटङ्कयन्
मध्यमअटङ्कयः अटङ्कयतम् अटङ्कयत
उत्तमअटङ्कयम् अटङ्कयाव अटङ्कयाम


आत्मनेपदेएकद्विबहु
प्रथमअटङ्कयत अटङ्कयेताम् अटङ्कयन्त
मध्यमअटङ्कयथाः अटङ्कयेथाम् अटङ्कयध्वम्
उत्तमअटङ्कये अटङ्कयावहि अटङ्कयामहि


कर्मणिएकद्विबहु
प्रथमअटङ्क्यत अटङ्क्येताम् अटङ्क्यन्त
मध्यमअटङ्क्यथाः अटङ्क्येथाम् अटङ्क्यध्वम्
उत्तमअटङ्क्ये अटङ्क्यावहि अटङ्क्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमटङ्कयेत् टङ्कयेताम् टङ्कयेयुः
मध्यमटङ्कयेः टङ्कयेतम् टङ्कयेत
उत्तमटङ्कयेयम् टङ्कयेव टङ्कयेम


आत्मनेपदेएकद्विबहु
प्रथमटङ्कयेत टङ्कयेयाताम् टङ्कयेरन्
मध्यमटङ्कयेथाः टङ्कयेयाथाम् टङ्कयेध्वम्
उत्तमटङ्कयेय टङ्कयेवहि टङ्कयेमहि


कर्मणिएकद्विबहु
प्रथमटङ्क्येत टङ्क्येयाताम् टङ्क्येरन्
मध्यमटङ्क्येथाः टङ्क्येयाथाम् टङ्क्येध्वम्
उत्तमटङ्क्येय टङ्क्येवहि टङ्क्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमटङ्कयतु टङ्कयताम् टङ्कयन्तु
मध्यमटङ्कय टङ्कयतम् टङ्कयत
उत्तमटङ्कयानि टङ्कयाव टङ्कयाम


आत्मनेपदेएकद्विबहु
प्रथमटङ्कयताम् टङ्कयेताम् टङ्कयन्ताम्
मध्यमटङ्कयस्व टङ्कयेथाम् टङ्कयध्वम्
उत्तमटङ्कयै टङ्कयावहै टङ्कयामहै


कर्मणिएकद्विबहु
प्रथमटङ्क्यताम् टङ्क्येताम् टङ्क्यन्ताम्
मध्यमटङ्क्यस्व टङ्क्येथाम् टङ्क्यध्वम्
उत्तमटङ्क्यै टङ्क्यावहै टङ्क्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमटङ्कयिष्यति टङ्कयिष्यतः टङ्कयिष्यन्ति
मध्यमटङ्कयिष्यसि टङ्कयिष्यथः टङ्कयिष्यथ
उत्तमटङ्कयिष्यामि टङ्कयिष्यावः टङ्कयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमटङ्कयिष्यते टङ्कयिष्येते टङ्कयिष्यन्ते
मध्यमटङ्कयिष्यसे टङ्कयिष्येथे टङ्कयिष्यध्वे
उत्तमटङ्कयिष्ये टङ्कयिष्यावहे टङ्कयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमटङ्कयिता टङ्कयितारौ टङ्कयितारः
मध्यमटङ्कयितासि टङ्कयितास्थः टङ्कयितास्थ
उत्तमटङ्कयितास्मि टङ्कयितास्वः टङ्कयितास्मः

कृदन्त

क्त
टङ्कित m. n. टङ्किता f.

क्तवतु
टङ्कितवत् m. n. टङ्कितवती f.

शतृ
टङ्कयत् m. n. टङ्कयन्ती f.

शानच्
टङ्कयमान m. n. टङ्कयमाना f.

शानच् कर्मणि
टङ्क्यमान m. n. टङ्क्यमाना f.

लुडादेश पर
टङ्कयिष्यत् m. n. टङ्कयिष्यन्ती f.

लुडादेश आत्म
टङ्कयिष्यमाण m. n. टङ्कयिष्यमाणा f.

तव्य
टङ्कयितव्य m. n. टङ्कयितव्या f.

यत्
टङ्क्य m. n. टङ्क्या f.

अनीयर्
टङ्कनीय m. n. टङ्कनीया f.

अव्यय

तुमुन्
टङ्कयितुम्

क्त्वा
टङ्कयित्वा

ल्यप्
॰टङ्क्य

लिट्
टङ्कयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria