सुबन्तावली ?टङ्कयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाटङ्कयिष्यन्ती टङ्कयिष्यन्त्यौ टङ्कयिष्यन्त्यः
सम्बोधनम्टङ्कयिष्यन्ति टङ्कयिष्यन्त्यौ टङ्कयिष्यन्त्यः
द्वितीयाटङ्कयिष्यन्तीम् टङ्कयिष्यन्त्यौ टङ्कयिष्यन्तीः
तृतीयाटङ्कयिष्यन्त्या टङ्कयिष्यन्तीभ्याम् टङ्कयिष्यन्तीभिः
चतुर्थीटङ्कयिष्यन्त्यै टङ्कयिष्यन्तीभ्याम् टङ्कयिष्यन्तीभ्यः
पञ्चमीटङ्कयिष्यन्त्याः टङ्कयिष्यन्तीभ्याम् टङ्कयिष्यन्तीभ्यः
षष्ठीटङ्कयिष्यन्त्याः टङ्कयिष्यन्त्योः टङ्कयिष्यन्तीनाम्
सप्तमीटङ्कयिष्यन्त्याम् टङ्कयिष्यन्त्योः टङ्कयिष्यन्तीषु

समास टङ्कयिष्यन्ति टङ्कयिष्यन्ती

अव्यय ॰टङ्कयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria