सुबन्तावली ?टङ्कयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाटङ्कयिष्यमाणः टङ्कयिष्यमाणौ टङ्कयिष्यमाणाः
सम्बोधनम्टङ्कयिष्यमाण टङ्कयिष्यमाणौ टङ्कयिष्यमाणाः
द्वितीयाटङ्कयिष्यमाणम् टङ्कयिष्यमाणौ टङ्कयिष्यमाणान्
तृतीयाटङ्कयिष्यमाणेन टङ्कयिष्यमाणाभ्याम् टङ्कयिष्यमाणैः टङ्कयिष्यमाणेभिः
चतुर्थीटङ्कयिष्यमाणाय टङ्कयिष्यमाणाभ्याम् टङ्कयिष्यमाणेभ्यः
पञ्चमीटङ्कयिष्यमाणात् टङ्कयिष्यमाणाभ्याम् टङ्कयिष्यमाणेभ्यः
षष्ठीटङ्कयिष्यमाणस्य टङ्कयिष्यमाणयोः टङ्कयिष्यमाणानाम्
सप्तमीटङ्कयिष्यमाणे टङ्कयिष्यमाणयोः टङ्कयिष्यमाणेषु

समास टङ्कयिष्यमाण

अव्यय ॰टङ्कयिष्यमाणम् ॰टङ्कयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria