Conjugation tables of ?śuc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśucyāmi śucyāvaḥ śucyāmaḥ
Secondśucyasi śucyathaḥ śucyatha
Thirdśucyati śucyataḥ śucyanti


MiddleSingularDualPlural
Firstśucye śucyāvahe śucyāmahe
Secondśucyase śucyethe śucyadhve
Thirdśucyate śucyete śucyante


PassiveSingularDualPlural
Firstśucye śucyāvahe śucyāmahe
Secondśucyase śucyethe śucyadhve
Thirdśucyate śucyete śucyante


Imperfect

ActiveSingularDualPlural
Firstaśucyam aśucyāva aśucyāma
Secondaśucyaḥ aśucyatam aśucyata
Thirdaśucyat aśucyatām aśucyan


MiddleSingularDualPlural
Firstaśucye aśucyāvahi aśucyāmahi
Secondaśucyathāḥ aśucyethām aśucyadhvam
Thirdaśucyata aśucyetām aśucyanta


PassiveSingularDualPlural
Firstaśucye aśucyāvahi aśucyāmahi
Secondaśucyathāḥ aśucyethām aśucyadhvam
Thirdaśucyata aśucyetām aśucyanta


Optative

ActiveSingularDualPlural
Firstśucyeyam śucyeva śucyema
Secondśucyeḥ śucyetam śucyeta
Thirdśucyet śucyetām śucyeyuḥ


MiddleSingularDualPlural
Firstśucyeya śucyevahi śucyemahi
Secondśucyethāḥ śucyeyāthām śucyedhvam
Thirdśucyeta śucyeyātām śucyeran


PassiveSingularDualPlural
Firstśucyeya śucyevahi śucyemahi
Secondśucyethāḥ śucyeyāthām śucyedhvam
Thirdśucyeta śucyeyātām śucyeran


Imperative

ActiveSingularDualPlural
Firstśucyāni śucyāva śucyāma
Secondśucya śucyatam śucyata
Thirdśucyatu śucyatām śucyantu


MiddleSingularDualPlural
Firstśucyai śucyāvahai śucyāmahai
Secondśucyasva śucyethām śucyadhvam
Thirdśucyatām śucyetām śucyantām


PassiveSingularDualPlural
Firstśucyai śucyāvahai śucyāmahai
Secondśucyasva śucyethām śucyadhvam
Thirdśucyatām śucyetām śucyantām


Future

ActiveSingularDualPlural
Firstśociṣyāmi śociṣyāvaḥ śociṣyāmaḥ
Secondśociṣyasi śociṣyathaḥ śociṣyatha
Thirdśociṣyati śociṣyataḥ śociṣyanti


MiddleSingularDualPlural
Firstśociṣye śociṣyāvahe śociṣyāmahe
Secondśociṣyase śociṣyethe śociṣyadhve
Thirdśociṣyate śociṣyete śociṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśocitāsmi śocitāsvaḥ śocitāsmaḥ
Secondśocitāsi śocitāsthaḥ śocitāstha
Thirdśocitā śocitārau śocitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśoca śuśuciva śuśucima
Secondśuśocitha śuśucathuḥ śuśuca
Thirdśuśoca śuśucatuḥ śuśucuḥ


MiddleSingularDualPlural
Firstśuśuce śuśucivahe śuśucimahe
Secondśuśuciṣe śuśucāthe śuśucidhve
Thirdśuśuce śuśucāte śuśucire


Benedictive

ActiveSingularDualPlural
Firstśucyāsam śucyāsva śucyāsma
Secondśucyāḥ śucyāstam śucyāsta
Thirdśucyāt śucyāstām śucyāsuḥ

Participles

Past Passive Participle
śukta m. n. śuktā f.

Past Active Participle
śuktavat m. n. śuktavatī f.

Present Active Participle
śucyat m. n. śucyantī f.

Present Middle Participle
śucyamāna m. n. śucyamānā f.

Present Passive Participle
śucyamāna m. n. śucyamānā f.

Future Active Participle
śociṣyat m. n. śociṣyantī f.

Future Middle Participle
śociṣyamāṇa m. n. śociṣyamāṇā f.

Future Passive Participle
śocitavya m. n. śocitavyā f.

Future Passive Participle
śokya m. n. śokyā f.

Future Passive Participle
śocanīya m. n. śocanīyā f.

Perfect Active Participle
śuśucvas m. n. śuśucuṣī f.

Perfect Middle Participle
śuśucāna m. n. śuśucānā f.

Indeclinable forms

Infinitive
śocitum

Absolutive
śuktvā

Absolutive
-śucya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria