Declension table of ?śuśucāna

Deva

MasculineSingularDualPlural
Nominativeśuśucānaḥ śuśucānau śuśucānāḥ
Vocativeśuśucāna śuśucānau śuśucānāḥ
Accusativeśuśucānam śuśucānau śuśucānān
Instrumentalśuśucānena śuśucānābhyām śuśucānaiḥ śuśucānebhiḥ
Dativeśuśucānāya śuśucānābhyām śuśucānebhyaḥ
Ablativeśuśucānāt śuśucānābhyām śuśucānebhyaḥ
Genitiveśuśucānasya śuśucānayoḥ śuśucānānām
Locativeśuśucāne śuśucānayoḥ śuśucāneṣu

Compound śuśucāna -

Adverb -śuśucānam -śuśucānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria