Declension table of ?śuśucāna

Deva

NeuterSingularDualPlural
Nominativeśuśucānam śuśucāne śuśucānāni
Vocativeśuśucāna śuśucāne śuśucānāni
Accusativeśuśucānam śuśucāne śuśucānāni
Instrumentalśuśucānena śuśucānābhyām śuśucānaiḥ
Dativeśuśucānāya śuśucānābhyām śuśucānebhyaḥ
Ablativeśuśucānāt śuśucānābhyām śuśucānebhyaḥ
Genitiveśuśucānasya śuśucānayoḥ śuśucānānām
Locativeśuśucāne śuśucānayoḥ śuśucāneṣu

Compound śuśucāna -

Adverb -śuśucānam -śuśucānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria