Conjugation tables of ?vīr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvīrayāmi vīrayāvaḥ vīrayāmaḥ
Secondvīrayasi vīrayathaḥ vīrayatha
Thirdvīrayati vīrayataḥ vīrayanti


MiddleSingularDualPlural
Firstvīraye vīrayāvahe vīrayāmahe
Secondvīrayase vīrayethe vīrayadhve
Thirdvīrayate vīrayete vīrayante


PassiveSingularDualPlural
Firstvīrye vīryāvahe vīryāmahe
Secondvīryase vīryethe vīryadhve
Thirdvīryate vīryete vīryante


Imperfect

ActiveSingularDualPlural
Firstavīrayam avīrayāva avīrayāma
Secondavīrayaḥ avīrayatam avīrayata
Thirdavīrayat avīrayatām avīrayan


MiddleSingularDualPlural
Firstavīraye avīrayāvahi avīrayāmahi
Secondavīrayathāḥ avīrayethām avīrayadhvam
Thirdavīrayata avīrayetām avīrayanta


PassiveSingularDualPlural
Firstavīrye avīryāvahi avīryāmahi
Secondavīryathāḥ avīryethām avīryadhvam
Thirdavīryata avīryetām avīryanta


Optative

ActiveSingularDualPlural
Firstvīrayeyam vīrayeva vīrayema
Secondvīrayeḥ vīrayetam vīrayeta
Thirdvīrayet vīrayetām vīrayeyuḥ


MiddleSingularDualPlural
Firstvīrayeya vīrayevahi vīrayemahi
Secondvīrayethāḥ vīrayeyāthām vīrayedhvam
Thirdvīrayeta vīrayeyātām vīrayeran


PassiveSingularDualPlural
Firstvīryeya vīryevahi vīryemahi
Secondvīryethāḥ vīryeyāthām vīryedhvam
Thirdvīryeta vīryeyātām vīryeran


Imperative

ActiveSingularDualPlural
Firstvīrayāṇi vīrayāva vīrayāma
Secondvīraya vīrayatam vīrayata
Thirdvīrayatu vīrayatām vīrayantu


MiddleSingularDualPlural
Firstvīrayai vīrayāvahai vīrayāmahai
Secondvīrayasva vīrayethām vīrayadhvam
Thirdvīrayatām vīrayetām vīrayantām


PassiveSingularDualPlural
Firstvīryai vīryāvahai vīryāmahai
Secondvīryasva vīryethām vīryadhvam
Thirdvīryatām vīryetām vīryantām


Future

ActiveSingularDualPlural
Firstvīrayiṣyāmi vīrayiṣyāvaḥ vīrayiṣyāmaḥ
Secondvīrayiṣyasi vīrayiṣyathaḥ vīrayiṣyatha
Thirdvīrayiṣyati vīrayiṣyataḥ vīrayiṣyanti


MiddleSingularDualPlural
Firstvīrayiṣye vīrayiṣyāvahe vīrayiṣyāmahe
Secondvīrayiṣyase vīrayiṣyethe vīrayiṣyadhve
Thirdvīrayiṣyate vīrayiṣyete vīrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvīrayitāsmi vīrayitāsvaḥ vīrayitāsmaḥ
Secondvīrayitāsi vīrayitāsthaḥ vīrayitāstha
Thirdvīrayitā vīrayitārau vīrayitāraḥ

Participles

Past Passive Participle
vīrita m. n. vīritā f.

Past Active Participle
vīritavat m. n. vīritavatī f.

Present Active Participle
vīrayat m. n. vīrayantī f.

Present Middle Participle
vīrayamāṇa m. n. vīrayamāṇā f.

Present Passive Participle
vīryamāṇa m. n. vīryamāṇā f.

Future Active Participle
vīrayiṣyat m. n. vīrayiṣyantī f.

Future Middle Participle
vīrayiṣyamāṇa m. n. vīrayiṣyamāṇā f.

Future Passive Participle
vīrayitavya m. n. vīrayitavyā f.

Future Passive Participle
vīrya m. n. vīryā f.

Future Passive Participle
vīraṇīya m. n. vīraṇīyā f.

Indeclinable forms

Infinitive
vīrayitum

Absolutive
vīrayitvā

Absolutive
-vīrya

Periphrastic Perfect
vīrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria