Declension table of ?vīrayitavya

Deva

NeuterSingularDualPlural
Nominativevīrayitavyam vīrayitavye vīrayitavyāni
Vocativevīrayitavya vīrayitavye vīrayitavyāni
Accusativevīrayitavyam vīrayitavye vīrayitavyāni
Instrumentalvīrayitavyena vīrayitavyābhyām vīrayitavyaiḥ
Dativevīrayitavyāya vīrayitavyābhyām vīrayitavyebhyaḥ
Ablativevīrayitavyāt vīrayitavyābhyām vīrayitavyebhyaḥ
Genitivevīrayitavyasya vīrayitavyayoḥ vīrayitavyānām
Locativevīrayitavye vīrayitavyayoḥ vīrayitavyeṣu

Compound vīrayitavya -

Adverb -vīrayitavyam -vīrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria