Declension table of ?vīraṇīya

Deva

NeuterSingularDualPlural
Nominativevīraṇīyam vīraṇīye vīraṇīyāni
Vocativevīraṇīya vīraṇīye vīraṇīyāni
Accusativevīraṇīyam vīraṇīye vīraṇīyāni
Instrumentalvīraṇīyena vīraṇīyābhyām vīraṇīyaiḥ
Dativevīraṇīyāya vīraṇīyābhyām vīraṇīyebhyaḥ
Ablativevīraṇīyāt vīraṇīyābhyām vīraṇīyebhyaḥ
Genitivevīraṇīyasya vīraṇīyayoḥ vīraṇīyānām
Locativevīraṇīye vīraṇīyayoḥ vīraṇīyeṣu

Compound vīraṇīya -

Adverb -vīraṇīyam -vīraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria