Conjugation tables of ?tur

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttutormi tuturvaḥ tuturmaḥ
Secondtutorṣi tuturthaḥ tuturtha
Thirdtutorti tuturtaḥ tuturati


MiddleSingularDualPlural
Firsttuture tuturvahe tuturmahe
Secondtuturṣe tuturāthe tuturdhve
Thirdtuturte tuturāte tuturate


PassiveSingularDualPlural
Firstturye turyāvahe turyāmahe
Secondturyase turyethe turyadhve
Thirdturyate turyete turyante


Imperfect

ActiveSingularDualPlural
Firstatutoram atuturva atuturma
Secondatutoḥ atuturtam atuturta
Thirdatutoḥ atuturtām atutoruḥ


MiddleSingularDualPlural
Firstatuturi atuturvahi atuturmahi
Secondatuturthāḥ atuturāthām atuturdhvam
Thirdatuturta atuturātām atuturata


PassiveSingularDualPlural
Firstaturye aturyāvahi aturyāmahi
Secondaturyathāḥ aturyethām aturyadhvam
Thirdaturyata aturyetām aturyanta


Optative

ActiveSingularDualPlural
Firsttuturyām tuturyāva tuturyāma
Secondtuturyāḥ tuturyātam tuturyāta
Thirdtuturyāt tuturyātām tuturyuḥ


MiddleSingularDualPlural
Firsttuturīya tuturīvahi tuturīmahi
Secondtuturīthāḥ tuturīyāthām tuturīdhvam
Thirdtuturīta tuturīyātām tuturīran


PassiveSingularDualPlural
Firstturyeya turyevahi turyemahi
Secondturyethāḥ turyeyāthām turyedhvam
Thirdturyeta turyeyātām turyeran


Imperative

ActiveSingularDualPlural
Firsttutorāṇi tutorāva tutorāma
Secondtuturdhi tuturtam tuturta
Thirdtutortu tuturtām tuturatu


MiddleSingularDualPlural
Firsttutorai tutorāvahai tutorāmahai
Secondtuturṣva tuturāthām tuturdhvam
Thirdtuturtām tuturātām tuturatām


PassiveSingularDualPlural
Firstturyai turyāvahai turyāmahai
Secondturyasva turyethām turyadhvam
Thirdturyatām turyetām turyantām


Future

ActiveSingularDualPlural
Firsttoriṣyāmi toriṣyāvaḥ toriṣyāmaḥ
Secondtoriṣyasi toriṣyathaḥ toriṣyatha
Thirdtoriṣyati toriṣyataḥ toriṣyanti


MiddleSingularDualPlural
Firsttoriṣye toriṣyāvahe toriṣyāmahe
Secondtoriṣyase toriṣyethe toriṣyadhve
Thirdtoriṣyate toriṣyete toriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttoritāsmi toritāsvaḥ toritāsmaḥ
Secondtoritāsi toritāsthaḥ toritāstha
Thirdtoritā toritārau toritāraḥ


Perfect

ActiveSingularDualPlural
Firsttutora tuturiva tuturima
Secondtutoritha tuturathuḥ tutura
Thirdtutora tuturatuḥ tuturuḥ


MiddleSingularDualPlural
Firsttuture tuturivahe tuturimahe
Secondtuturiṣe tuturāthe tuturidhve
Thirdtuture tuturāte tuturire


Benedictive

ActiveSingularDualPlural
Firstturyāsam turyāsva turyāsma
Secondturyāḥ turyāstam turyāsta
Thirdturyāt turyāstām turyāsuḥ

Participles

Past Passive Participle
turta m. n. turtā f.

Past Active Participle
turtavat m. n. turtavatī f.

Present Active Participle
tuturat m. n. tuturatī f.

Present Middle Participle
tuturāṇa m. n. tuturāṇā f.

Present Passive Participle
turyamāṇa m. n. turyamāṇā f.

Future Active Participle
toriṣyat m. n. toriṣyantī f.

Future Middle Participle
toriṣyamāṇa m. n. toriṣyamāṇā f.

Future Passive Participle
toritavya m. n. toritavyā f.

Future Passive Participle
torya m. n. toryā f.

Future Passive Participle
toraṇīya m. n. toraṇīyā f.

Perfect Active Participle
tuturvas m. n. tuturuṣī f.

Perfect Middle Participle
tuturāṇa m. n. tuturāṇā f.

Indeclinable forms

Infinitive
toritum

Absolutive
turtvā

Absolutive
-turya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria