Conjugation tables of tsar

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttsarāmi tsarāvaḥ tsarāmaḥ
Secondtsarasi tsarathaḥ tsaratha
Thirdtsarati tsarataḥ tsaranti


PassiveSingularDualPlural
Firsttsarye tsaryāvahe tsaryāmahe
Secondtsaryase tsaryethe tsaryadhve
Thirdtsaryate tsaryete tsaryante


Imperfect

ActiveSingularDualPlural
Firstatsaram atsarāva atsarāma
Secondatsaraḥ atsaratam atsarata
Thirdatsarat atsaratām atsaran


PassiveSingularDualPlural
Firstatsarye atsaryāvahi atsaryāmahi
Secondatsaryathāḥ atsaryethām atsaryadhvam
Thirdatsaryata atsaryetām atsaryanta


Optative

ActiveSingularDualPlural
Firsttsareyam tsareva tsarema
Secondtsareḥ tsaretam tsareta
Thirdtsaret tsaretām tsareyuḥ


PassiveSingularDualPlural
Firsttsaryeya tsaryevahi tsaryemahi
Secondtsaryethāḥ tsaryeyāthām tsaryedhvam
Thirdtsaryeta tsaryeyātām tsaryeran


Imperative

ActiveSingularDualPlural
Firsttsarāṇi tsarāva tsarāma
Secondtsara tsaratam tsarata
Thirdtsaratu tsaratām tsarantu


PassiveSingularDualPlural
Firsttsaryai tsaryāvahai tsaryāmahai
Secondtsaryasva tsaryethām tsaryadhvam
Thirdtsaryatām tsaryetām tsaryantām


Future

ActiveSingularDualPlural
Firsttsariṣyāmi tsariṣyāvaḥ tsariṣyāmaḥ
Secondtsariṣyasi tsariṣyathaḥ tsariṣyatha
Thirdtsariṣyati tsariṣyataḥ tsariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttsaritāsmi tsaritāsvaḥ tsaritāsmaḥ
Secondtsaritāsi tsaritāsthaḥ tsaritāstha
Thirdtsaritā tsaritārau tsaritāraḥ


Perfect

ActiveSingularDualPlural
Firsttatsāra tatsara tatsariva tatsarima
Secondtatsaritha tatsarathuḥ tatsara
Thirdtatsāra tatsaratuḥ tatsaruḥ


Benedictive

ActiveSingularDualPlural
Firsttsaryāsam tsaryāsva tsaryāsma
Secondtsaryāḥ tsaryāstam tsaryāsta
Thirdtsaryāt tsaryāstām tsaryāsuḥ

Participles

Past Passive Participle
tsarta m. n. tsartā f.

Past Active Participle
tsartavat m. n. tsartavatī f.

Present Active Participle
tsarat m. n. tsarantī f.

Present Passive Participle
tsaryamāṇa m. n. tsaryamāṇā f.

Future Active Participle
tsariṣyat m. n. tsariṣyantī f.

Future Passive Participle
tsaritavya m. n. tsaritavyā f.

Future Passive Participle
tsārya m. n. tsāryā f.

Future Passive Participle
tsaraṇīya m. n. tsaraṇīyā f.

Perfect Active Participle
tatsarvas m. n. tatsaruṣī f.

Indeclinable forms

Infinitive
tsaritum

Absolutive
tsartvā

Absolutive
-tsarya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria